________________
श्रीकर्मग्रन्थोपोधातः ]
[ ९९ कायाऽयोगाऽवेदाऽकषायाऽऽदीनां गणना । गणना च ज्ञानाऽऽदिविरुद्धानां अज्ञाना-विरतिमिथ्यात्व सास्वादनाऽऽदीनां देशविरतिमिश्रादीनां मिश्राणामपि च सर्वसंसाराऽन्तर्गतगतिमद्व्याप्तये।
तथा च द्वापष्टिरेव मार्गणाः सर्वाः । सर्वासु चैतासु चिन्तितो बन्धो मुख्यतया, क्वचित् प्रकृतीनामाविष्कृता संख्या। क्वचितु लाघवाऽर्थितया उदयाऽऽद्यपि चाऽनुषङ्गतोऽन्वादवायितुं (१) गुणस्थानद्वारा दर्शितो दृष्टबोधमार्गभगवद्भिर्बन्धः। भविष्यति भविनां भावुकाभिलाषिणां भद्रंकरी चिन्ताऽतो यत्स्वयं क्व क्व मार्गणानां ? केषां केषां बन्धक आसीत् प्राक् ? विद्यते अनाराधने चात्मगुणानां भावी चेत्यात्मिका अनेकधा ।
चिन्तनं तु पूज्यैरन्योऽन्यव्यभिचाराद् गत्याऽऽदीनां बन्धस्य क्वचित्क्वचिद्विशेषादनेकधा-बोधनस्य दृढतरसंस्कारविधानप्रत्यलत्वाच्च बन्धस्य गत्यादिभिर्भाणितं ।
तुर्ये तु तेनुस्ततयशस: षडशीतिकाऽऽरव्ये विभागे ख्याततया दर्शयितुं भव्येभ्यो बन्धाऽऽदि, तद्हेतुगणं च जीवस्थानानि, मार्गणास्थानानि, गुणस्थानानि उपयोगा योगाः लेश्याबन्धोऽल्पबहुत्वं चेति द्वाराणि । ___ तत्र चतुर्दश, चर्तुदश, द्वादश, पञ्चदश, षट्, चत्वारः, क्रमेण भेदा यावद्बन्धं विवृताश्च परस्परेषु मनोहरया पद्धत्या । भविष्यति च तदवलोकनादेव यथावदाभोगो भूरिप्रतिभानां । ___न च वर्णिका शक्या वर्णयितुं पारयति चरिकतु तदास्वादं वा सा, प्रथमं प्रोच्य सामान्येन साधितवन्तो विस्तरेण द्विषष्टायादिभेदैर्जीवानां गुणस्थानोपयोगाऽऽदीन् दर्शयामासीना(?) "दृष्टाऽशेषदर्शनदर्शनपरमार्थाः।
प्रथमे प्रतिपादितेऽपि प्रकरणे बन्धहेतुसंघाते किमिदमत्र पुनरिति न चतुरैश्चिन्तनीय चेतसि । यतः प्रथमं तावत् सामान्येन प्रथमे हेतेवोऽत्रैव च पुरा मूलप्रकृतीनां बन्धो न्यरूपि । पश्चात्तु ये मूलहेतवो बन्धस्य मिथ्यात्वाऽऽद्या यावन्तश्च गुणस्थानेषु येषु येषु याश्च प्रकृतयो यद्यन्मूलास्तत्तत्सर्व समाचक्षत 'प्रसभमाहितहितबुद्धिनिधयः।
पश्चात् प्रकटितवन्तः प्रकटतरप्रतिभा गत्यादीनां विचारमल्पबहुत्वाभ्यां मार्गणानां तद्वतिजीवद्वारा उदयो दीरणाऽऽदिस्थानानि च । भावाश्चौपशमिकाद्याः षट् तत्प्रभेदा गुणाद्याश्रितत्वं जीवाजीवालि गितादि च व्याख्यायिषत ख्यातख्यातिभिः।
अत्राऽपि सामान्यतः शिष्टं धर्मादीनां द्रव्यत्वं चेदभविष्यदवगतमपगतकालुष्यहृदयेनाऽऽ