________________
९८]
[ श्रीकर्मग्रन्थोपोद्धातः सूत्रभाष्यव्याख्यायां कर्मव्याख्याने जैनसंमततया जैनजातासंमतं विषमयमसत्यतममुद्गार निपात्यात्मानमधमाध्वनि न्युदगृणन् , ते तथैवोद्भाविता भाविताऽऽत्मनां पुरः ।
कृतं वाऽनेन, यत्तथास्वभावा एव ते, यन्न हि मक्षिकाणामन्यथा भवेत् । स्वभावो यत्सत्यप्युत्तमे चन्दने सुरभिणि "समियति ता वर्चीगन्धाद्याघ्रातुं ।
एतद्विधमेव चाऽनाकर्णनीयतमं सकर्णानां गेहेशूरतरप्रलपितं कामकलानिष्णतेप्सुजगदशंकरशंकरचरितं "स्वमप्रभावोपलब्धमिव सबाधैः ।
कर्मसु चाष्टस्वत्र प्रथम-द्वितीयच-तुर्थाऽन्त्यानि धातिसंज्ञकानि, यतस्ते घ्नत्येवात्मनां ज्ञानादीन् गुणान् । अन्यत्तु चतुष्कं तेषां तत्तत्स्वभावाऽऽविर्भावे सहचारि, ततो न घातुकता तस्य।
तथा चात्मनः स्वाभाविकसुखाऽन्वितत्वं वेदनीयस्य चाऽधातुकत्वं नाऽऽविर्भावयेद् विरुद्धतां ।
प्रान्ते चान्तरायकारणे यज्जिनाऽर्चाविरुद्धताया दर्शनं कारणतया, तभिभालनीयं लुप्तविवेकलोचनैर्यथार्थतया ज्ञेयं च ज्ञातमध्यस्थमार्गतत्त्वैर्यदुत नोत्पत्तिकालाल्लुम्पकानामारव्यायते ख्यातयशस्काऽऽहतै भर्जिनप्रतिनिधिप्रतिपत्तिपराकरणमशुभतरादृष्टदन्दशूकदष्टं, किंतु तस्य तथात्वेन प्रागपि ।
ततः द्वितीये कर्मस्तवे च सुभटसिंहस्य कृतसंग्रामगुणग्रामवर्णनमिव जिनपतेः प्रतिष्ठितं यशः समाख्यातुं कर्मघातकरणक्रियां निकटभव्यानुकरणीयामाचिख्यासवो भट्टारका भणितवन्तो गुणस्थानकानां मुक्तिसौधसोपानकानामभिधाः, अदृष्टानां क्रमशो बन्धो-दयो-दीरणा- सत्ताश्च । तेषु यथार्थतयाऽवलोकनेनाऽऽसां भविष्यति भावुकपुंगवानां स्वाऽऽत्मनोऽवस्थानं जिगमिषाप्राप्तिश्च कदा कदा १ क्व क्वेति ? । साक्षाद्भविष्यति च भगवतामाप्तानां सिद्धिराप्तताया अनुकरणीयता च तदाचाराणां चेतसि सचेतनानां ।
तृतीयस्मिन् बन्धस्वामित्वाऽऽख्ये प्रकरणे च प्रादुश्चक्रुः पूज्यतमाः कर्मणां केषां केषां ? के के जीवा बन्धका ? इति ।
तत्र प्रथमं गतिरिन्द्रियाणि काया योगा वेदाः कषाया ज्ञानानि संयमा दर्शनानि लेश्या भव्यः सम्यकत्वं संज्ञिन आहारक इत्येतास्तता मार्गणाश्चतुर्दश।
अत्र च "सर्वसंसार्यसुमच्चिन्तनावश्यकतया न व्याख्याप्रज्ञप्त्यादाविवाऽनिन्द्रिया -