________________
भीकमप्रोपोद्घातः ]
[ ९७
संग्रह तेषा ४४ मुपकारसुकृतिनां । विभागश्चा" स्या' 'गमतीर्थ का रे भगवद्भिर्विहितः समिति - (५) संरव्यय । । क्रमेण गाथाश्चात्र षष्टि ६० चतुस्त्रिंशत् ३४पञ्चविंशति २५षडशीतिः ८६शतं १००च ४० मिता अनेक ४८ सहस्रगाथाभ्यास दुरवसेयतत्त्वावसायिन्यः । विभागश्च षष्ठः श्रीचन्द्र महत्तरपादप्रणीतो दृष्टिवादनिस्यन्दभूतोऽ" मन्दानन्दप्रद शब्दार्थमयः ० संग्रहणी - कल्प इति न तत्र प्रभुभिरातत आयासः, 'उष्णताप्रचया विष्टाम्बुत तिखि यतो निमूळतामेवे - यात्तत् तथा तन्यमानमिति ।
५२
५३
**
प्रक्रान्ते प्रक्रमपञ्चके च दृब्धा आधे कर्मविपाकाऽऽरव्ये कर्मणां मूलो- तराः प्रकृतयस्तदुदयोद्भवमनुभवनीयं फलं च । न चैवं " सैदंपर्य * ४ कर्मप्रकृति मकरव्याकरणमुपलब्धिमाश्रितं परत्र तीर्थे, कौतस्कुती च तद्बन्धादिवैचित्र्य - विवेचना ? बन्धहेतवोऽपि च निबद्धा "भव द्भयपरिजिहीर्षुणा मिष्टसिद्धयै ।
अत्र चावधेयमिदं - यदुताsसाधारणगुणयुगलयुक्त आत्माऽनुभूयते एवाऽनुभवदक्षैः, तत्तारम्यावलोकनं च न स्वाभाविकं संभवेदात्मत्वाऽविशेषात् भेदकमन्तरा, प्रतिप्राणि पौर्वापर्येणापि व तारतम्यप्रकृतिप्रेक्षणाद् मेदकस्वीकार आवश्यकः । न चाऽसौ चेतनो घटाकोटिमाटीकते निष्टङ्कित तत्वाध्वनि । 'अदृश्यता चाण्वादिवन्न सूक्ष्मत्वादनौचित्यश्चिता ।
*
तथा च " तद्द्द्वयप्रतिबन्धकमत्राऽनुक्रमेण ज्ञान-दर्शनाssवरणीयत्वेनाऽऽख्यातं । भेदाश्च तयोः सामान्य- विशेषव्याख्यानस्यार्थबोधकत्वदर्शनात्तथैवातताः । तस एव च बुद्धेरनियता न व्याघातिनी ।
' E
सुख-दुःखसाधनसिद्धावपि तद्भावाऽभावौ प्राणिवैचित्र्येणाऽनुभूयेते इति वेदनीयस्य समेदयुग्मस्याऽऽख्यानं। यथार्थाऽर्थदर्शनदर्शन श्रद्धान- तदाचारप्रतिबन्धकाऽध्यक्षाऽनुभवादाख्येयं "उद्देश्यैकत्वेन द्विभेदं मोहनीयं, कषायाश्च क्रोध-मान- माया लोभाऽऽख्यास्तथाविधा हास्यादयस्तु ‘'तत्कारणानि तत्तेऽपि व्याख्यायन्ते एतद्भेदतयैव ।
६२
आयुर्नाम - गोत्राणि तु विचित्राण्यागच्छन्त्येवाऽनुभूत्याऽऽस्पदमिति न तद्भेदेषु विस्रम्भाऽभावः ।
चरमेऽन्तराये च सामान्यविशेषरूपेण शक्तिपञ्चकं दान-लाभ वीर्य-भोगोपभोगाऽऽख्यं विद्यत इति तदायातिप्रतिबन्धकमपि तावत्संख्यावदेव प्रतिज्ञातं ४ संख्यावच्छेदवरकैः ।
६
अनेन च ये केचन दुर्विदग्धतमा आनन्दगिरि - वाचस्पतिमिश्राऽऽद्या अनाकलय्यातमविकलं मतं अनाघ्राय च तत्रस्थमर्थसार्थव्याख्यानं दीप्रदीपे झम्पापातमिव शलभा ब्रह्म
१३