SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ९५ [ श्रीकर्मप्रथोपोद्घातः दृष्टमत- मतितासिधुनिर्मूलं । तन्न 'तत्र साधीयान् साधनीयः प्रयासः प्रज्ञावद्भिः । "प्रकरणकरणनिपुणकरणनिकरैर्भगवद्भिरपि नाऽत एव तत्सिद्धौ विहितं विशेषण किश्चिदत्र, परं काव्यमेव तत्रभवत्प्रणीतं जगद्वैचित्र्यरव्यापकत्वेनाऽदृष्टवैचित्र्य विवेचकमेकं मननीयतममेतद्विलोकनीयं विलोककैः, यथा "क्ष्माभृद-रङ्ककयोमनीषि-जडयोः सद्रूपनीरूपयोः, ___ श्रीमद्-दुर्गतयोर्बलाऽबलवतोर्नीरोरोगार्त्तयोः । सौभाग्याऽसुभगत्वसंगमजुषोस्तुल्येऽपि नृत्वेऽन्तरं, यत् तत् कर्मनिवन्धनं तदपि नो जीवं विना युक्तिमत् ॥१॥" नचाऽश्चदौचितीमेतादृगवलोक्य वैचित्र्यं नाऽनुमन्येत सुकृत-दुरितसद्भावं सद्भूतपदार्थप्रत्यायनपरायणो २२नेति । २'दुरन्ताऽनन्तयातनाकेतनोद्विग्न-संवेगवेगपरिवृढानामेतादृग्वैचित्र्योपनिबन्धकमदृष्टवैचित्र्यमेव निखिलाऽभीप्सिताऽनूनशर्मास्पदं प्रति महात्मनांपराणयनहेतुः। मोक्षोऽपि च २ चोक्ष आचचक्षे २ अधिगतलोकाऽलोकाऽवलोकनलम्पटकेवलाऽऽलोकभ्यालिंगनैखिकालविद्भि २"स्तस्याऽऽत्यन्तिकाद्वियोगात् । न च भवति संभावनाऽऽस्पदमेतत् , यदुत 'सत्यावारकेंऽशतोऽपि प्रकाश्यं प्रकाशते यथावत्प्रकाशकः' प्रतिरूपवस्त्वोत स्वस्वरूपं निरूपयेत्स्वस्वरूपं वस्तु । ततोऽनुग्रहोपघातनिबन्धनतया २"मृतवेनाऽन्तरा' °फलदानाऽपाटवतायां सत्यामपि कालान्तरेणैव फलप्रदानसौष्ठवाऽवलोकनाद् बन्ध 'मोक्षाऽऽदिव्यवहारविषयत्वेन द्रव्यरूपस्याऽऽस्मनो यावत्फलप्रदानमवस्थानेनाविष्वग्भावितया वा द्रव्यत्वेनाऽज्ञानात्मकत्वाऽऽदिनाऽचेतनत्वेनाऽनुमतमविरुद्धपदार्थप्रस्फुरणपटुप्रतिभावबद्धान्त:करणैः २४सुकरणैः । ____ अदृष्टदष्टो जीवः कथं दृष्टाऽदृष्टफलाऽभिकांक्षी स्वस्वरूपाऽबोधिप्रवर्तितपुद्गलप्रचयमयपदार्थोपचयापचय जहर्षशोकोऽपि समवगम्याऽव्याबाधमात्मरूपमात्मानं सुखमवतिष्ठेचाव नोदितसुकृत-दुरितनोदनाविलयप्रभवयथास्थितात्मस्वरूपाविर्भावः। न चर्ते "प्रतिबन्धकस्वरूप-तदागमननिदान-तद्वन्धहेतु-तत्स्थान-तदुच्छेद-फल कारणाऽऽद्यवगमं सुकरा.स्यात् "नुन्न जगत्रितयाऽनुन्नरूपस्य विजिगमिषेति युक्त एवाऽऽरंभोऽस्यै ४ तद्विधस्य तत्रभवतां देवेन्द्रसूरीणां। विशेषतश्चास्यैदंयुगीनस्य प्राणिगणस्य 'दुष्षमाररक्षःप्रतिक्षणविनाश्यमानमेघादिगुणनिकायस्य दुरवसेयान् पञ्चसंग्रह-कर्मप्रकृत्यादेरतिगहनतमा बालज्ञेयमिदं लघुतम कुर्वतां
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy