________________
ఇదేం పం పం
wasaccessmanabaddatabasahakabadabaabaashabashaase
श्री आगमोद्धारकाऽऽलेखित-प्रस्तावनासंग्रहरूपे ॥कर्मग्रन्थोपोद्धातः॥
. एकादशमं रत्नं विजयते विजिताऽन्तराऽरातिधर्गो महापुरुषवर्ग: xemorre
a rrayeraibar - आकलनीयमिदकं 'कलावत्कलापाऽऽकलनीया-ऽकल्प्याऽकलङ्किताऽविकलकलनकलापरिकलिता-ऽऽकल्पाऽविकलितकीर्तिकन्दकमनाउनेकान्तप्रकटनकोविदकल्पान्तकालाविशकलिताऽऽकारकलिकृताऽनेकाऽकान्तैकान्तर्भकान्तिकर्तनविकर्तन-श्रीमदकलंककलाकल्पिताऽकलनीवार्थकदंबककल्पकल्पाऽऽकर्णनकान्ततमसंस्कारकलितैः कोविदकुलोत्तंसकैः, यदुत समेऽप्यास्तिका विहाय 'विविधविधानधुरन्धराऽक्षुण्णप्रत्यक्षप्रभृतिप्रमाणप्रथाप्रतीताऽर्थसमूहाऽपोहाऽऽहायौहान् वेदान्तिन 'उत्तरमीमांसामांसलमीमांसावतारव्यापकचणान् जगद्वैचित्र्याऽन्यथानुपपश्येकलक्षणा तोर्भवान्तरानुयायिन आत्मनः शुभाऽशुभसाधनक्षममदृष्टमनु पचरितमुररीकृतवन्तः। .. न चाऽतिरिच्य भूतिभूषितविग्रहपरिचर्यापरायणान् केनचिदपि यत्किश्चिद्वेदिना मतान्तराऽऽविष्टाऽन्तरात्मना "तस्य स्वयं फलप्रदानपाटवतायामङ्गीचे क्रीयते विवादः सौगता-ऽनीश्वर सांख्य-जैमिनीय-वेदान्तिनामन्यतमेन । . यवनास्तु विवेकमतिवारिधरपवना नैवात्राऽहन्ति विवादाऽऽस्थानतां । युक्तं च तस्या (१) अल्लोपनिषद्विरचनमिवोन्मूल्य यथार्थाऽर्थदर्शकपथप्रवणं पारमर्ष १ भूभूभृद्विरचनाऽङ्गीकरणप्रवणता ( प्रवणानां ) वितण्डाऽऽदीनाम पकर्णितसन्मार्गाणां तत्त्वतोद्गिरणे विचक्षणानां १२तद्विषया स्वीकृतिः, १३कल्पितकायपरिकरितताऽन्याऽदृष्टपरिभोग इत्याद्याश्च के नाऽऽरोपिता अनारोपणीयाः कस्यांचिदपि व्यक्त्यां १३दोषास्तन्मूलाः। अंगीचक्राणा अपि १४भूत्यंबरं भू-भूधरोद्भूतिनिबन्धनतया स्वः-श्वभ्राऽऽदिभ्रमणप्रेरकतया च नाऽशेषशेषशास्तृसंमतं निशिततरयुक्त्यसिविशसितोच्छिष्टशिष्टाऽशस्ययुक्तिप्रयुक्तिव्रततीवातन्वेना