________________
श्री कर्मग्रन्थोपोधातः]
[ १०३ तत्रभवतां तेषामपि भगवतां नैवाऽवगम्यते इतिहा ११४ इतिहाससाधनशून्याऽनेहःसाधित. साधनैरधुनातनैः।
प्रणीताश्च भगवद्भिस्तावद्राजप्रश्नीयाऽऽदीनामुपाङ्गानां व्यवहारस्य धर्मसंग्रहिण्या नन्याः पञ्चसंग्रह-कर्मप्रकृत्योः पीठिकाया बृहत्कल्पस्याऽऽवश्यकस्य यावत्कुन्थुजिन विवृत्तयोऽनेका उपलभ्यन्ते अधुनाऽपि १५धूतैनोभरैर्भाग्यभराद् धर्मसाराऽऽदीनां तु ता नाऽऽगच्छन्ति गोचरं । शब्दाऽनुशासनं तुं साधितं प्रतिष्ठितं श्रीमद्भिविद्यत एव । भविष्यति चाऽस्य प्रादुर्भाव: ""'प्रादुर्भावकगोष्ठीसंसत्संमत्यां भविष्यन्त्यां।।
प्रस्तुतं प्रकरणं यत्सप्ततिरित्याख्यया ख्यातं तत्र गाथापरिमाणमेव कारणं । यच्चाऽनेकत्रोपलभ्यन्तेऽधिका एतास्ता भाष्यसत्काः सुगमतायै संगमिता अवगन्तव्याः कैश्चिद्विपश्चिद्भिः । अत्र तु पार्थक्येनाऽवबोधाय पृथगेव न्यस्ता अङ्कतः। ___ अत्र च कर्मप्रकृतयो विचार्यन्ते पन्धो-दयो दीरणा-सत्तारूपैः संवेधमनुसंधाय पर सहस्राः परंलक्षाच्च (१) विकल्पा जाजायन्ते । निरूपणमेतदेव दर्शयते विलोककानां प्रस्तुतप्रकरणस्य सर्वविन्मूलता दृष्टिवादोद्भूतत्वं च।
ते च जीवस्थान-गुणस्थानाऽऽदिभिरपि चिन्तिता एव गत्यादिभिर्मार्गणाभिरपि तथैव मूलोत्तरमकृतीराश्रित्योदयाऽऽदीनां चिन्तयित्वा चैवं गुणस्थानकान्याश्रित्य बन्धमुपशान्तिं क्षयं चाऽऽविश्वकार। प्रादुर्भावितश्च प्रान्ते ११ ऊनार्थपूरणपूर्वकपरिकथनप्रार्थनापरो वचोविसरो व्याख्यायाऽशेषकर्मक्षयोपपद्यमानाऽव्याबाधपदस्थिति ११८मखिलभव्यजननिःशेषप्रयोजनोपनिषद्भूतां प्रान्त्यमङ्गलरूपामित्याख्याति ११ लोकख्यातख्यातिश्रीमदकलंककलनावगतत्रिजगतीगतचराचरपदार्थप्रकरश्रीमज्जिनवरेन्द्रोदित्युदितानूनरत्नत्रयासमप्रभावभावितान्तरामो२० दन्दन्ताभिधोऽ १२१ शुध्ध्यागोजातैनोऽपनयनप्रभुप्रभूत्तमोपदिष्टमर्पयित्वा मिथ्यादुष्कृतमिति शं सर्वेभ्योलेखकपाठकेभ्योः॥
१ २२सुरपालिशिरोरत्नद्योतिक्रमयुगाय ते ।। शान्ते ? ११३ शान्तिनिशान्तोऽयमार्पि १२४ याम्यर्हणायतिः ॥१॥ त्वया निर्णा शिताऽशेषाऽशिवेनाऽ १२५न्तितशात्रवे । १२ मृगग्रामेऽयमग्रन्थि १२ ग्रन्थोद्घातो १२८मुदब्धिना ॥२॥