Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 118
________________ श्रीयोगदृष्टि० उपोद्घातः ] दृष्टेः, आक्षेपकज्ञानं, भवव्याधिक्षयः, नित्यानित्यैकान्तनिरासः, गोत्र कुल-प्रवृत्तचक्रयोगस्वरूपं, इच्छा-प्रवृत्ति-स्थिर-सिद्धियमस्वरूपं, इत्यादि चाऽऽसमाप्तेः। संपादितं चैवं श्रीमद्भिर्मोक्षमभिलाषुकानां गुणस्थानवृन्दमिव विचारणीयतमं योगाऽङ्गाऽऽदिकामनावतां दृष्ट्यष्टकं क्रमभावि । ___ तथाचाऽस्य २८विततैवाऽऽवश्यकी मुद्रणेति आरब्धमेतन्मुद्रापयितुं २ इटाल्याविषयनिवासिना विद्वद्वर्येण सुएलीत्याबानेन, चित्रतरं चैतदेव यदुत न यत्र तादृशो भाषाध्यापकाः, तद्भाषाप्रचुरपुस्तकप्राप्तिस्तत्परिचयश्च, धर्मश्चान्य एव बाह्यदृष्ट्या, तथापि प्रस्तुतप्रकरणे. तेन परिश्रमः प्रारब्धः, समाप्तश्च निर्वेतनः । मुद्रणं तु गौर्जरीयसुरतपत्तनामिजनश्रेष्ठिवदेवचन्द्रलालभ्रातृनियुक्त-पुस्तकोद्धारमात्रोपयोगिलक्षद्रम्मव्यवस्थापत्रनियमित-कुसीदव्ययव्यवस्थाकारकश्रेष्ठि-नगीनभ्रातृभिरनुष्ठितं । प्रान्ते प्रार्थये विगतप्रार्थनार्थान् सज्जनान् मान्यतमान् इदं यदुत ग्रन्थकृतां शोधकस्य मुद्रापकस्य च चरितं चित्ते निचीय सफलीकार्या कृतिस्तेषां यथावदायन्ताऽवलोकनेन तदुक्ताऽनुशीलनेन च यथाशक्तीति १२सज्जनमनोऽनुसारिसरलसरण्यनुगन्ताऽऽनन्दोदन्वान् । स्तम्भपार्श्वप्रभोः पाद-भव्येच्छाकल्पशाखिभिः। समृद्धे स्तम्भतीर्थेऽयमुपोदरात उपस्कृतः॥१॥ 'वसु-रस-नन्द -निशेश प्रमिते भावसितत्रयोदश्याम् । आनन्देनानन्दे, यथार्थवार्तः समो ह्येषः ॥२॥ मोहनीयकर्मप्रबलता "xxx मोहस्य तिमिरेणोपमा सा दर्शनमोहनीयस्य यथार्थ-तत्त्वबोधश्रद्धानप्रतिपन्थकत्वमाश्रित्योक्तेति ज्ञेयं । _____ बुद्धो हि केवलिप्रज्ञप्तो धर्मोऽवश्य मोहतिमिरं विनाशयति, अनन्तशोऽप्यात्तानि चारित्रानि मोक्षफलमाप्तिं प्रत्यफलान्येव ज्ञातानि । ____ भगवतः केवलिनो धर्मस्य बोधरूपस्य लब्धिस्तु न जातु कस्यापि मोधीभवति, यतो यः कोऽप्यसुमान् लभते भगवतः केवलिनो धर्मस्य बोधि, स नियमादन्तरपाधपुद्गलावर्तादनावृत्तिपदं लभेतैव, ततो यथार्थमुक्तं भगवता केवलिना प्रज्ञप्तधर्ममधिकृत्य 'मोहतिमिरंसुमाली 'त्ति । -पू. आगमो० आचार्यप्रणीता श्री पंचसूत्र सं० टीका

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188