Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीयोगदृष्टि० उपो० टिप्पणी ]
[ ९३ ७. स्पष्टतमश्चासौ यथार्थश्च इतिहासग्रन्थानां-पूर्ववृत्तघटनासंकलनरूपग्रन्थानां अभ्यासो येषामिति ___व्युत्पत्तिरत्र ज्ञेया। ८. कृता-पदार्थनिर्णये समर्था या धीः, तस्या यो विषयः अवगाहक्षेत्रं, स विषयो यस्याः तामिति
विग्रहः । ९. भव्यश्चासौ भव्यानां तत्त्वज्ञानयोग्यानां योऽवबोधः, तत्र निबंधनरूपा या बन्धुरता-मनोहरता
तस्या उद्बोधनेनेति । १०. तत्त्वभूता=यथार्थज्ञानयोग्या ये अर्थाः जीवादिपदार्थाः, तेषां साधकं विषयस्वरूपनिष्टङ्कनेन यत्
तत्त्वार्थाख्यं सूत्रं प्रकरणं वा, तस्या वृत्तिमकुर्वन् ये ते सिद्धसेनाख्यगणयः तेषामिति
व्युत्पत्तिरत्र ज्ञेया। ११. विचारे चणाः=निपुणाः तैः चर्वणीय ग्रहणयोग्यमिति भावानुसारी विग्रहः । १२. कुविकल्पानां विश्वा=समस्ता या च्छाया तस्याः, छेदने छेकाः=निपुणाः समर्था वा ये शत
सहस्र-परिमिता ये ग्रन्थाः, तेषां या ग्रथना=रचना, तस्या अबोधरूपं यत् तमः, तस्याः ततिः= परम्परा, तयाऽवष्टब्धं व्याप्तं यदन्तःकरणं, तस्याः विकासकरणे कोविदतमत्वाद् इति विग्रहः
तात्पर्य-गामकशैल्या सङ्गमनीयः । १३. श्रीमदिवाकराख्यं च गणिसंज्ञं च यत् पदं-गुणपूजास्थानं, ते उपाधी प्रशस्यविशेषणरूपे येषां
तेषामिति विग्रहः। १४. ध्वस्तं ज्ञानरूपं धाम तेजः यस्मात् इति । १५. भवस्य संसारस्य यः प्रपञ्चः, तस्य प्रपञ्चनं=विस्तारेण कथनं, तत्र पटुः समर्था या उपमितिभव
प्रपञ्चा, तामिति । १६. पूर्वोक्ता ये ग्रन्थाः तेषां संमता या शरद्-वर्ष तत्र वृत्तं जातं वार्तशरीरं वार्ताकथारूपं यत्
शरीरं, तत्र वृत्तिः येषामिति विग्रहः । १७. कतिपये च ते प्रवचनानामर्थरूपा ये ताराः तेजस्विनो ये तारकविशेषाः तान् इति । १८. समीपकालवर्तित्वादिति भावः । १९. प्रभोः पूज्यस्य प्रभविष्णु-विशिष्टशक्तरुत्पत्तिस्थानभूतं यद् वदनं मुखं तद्रूपान् मलयात्=
सुगंधिचन्दनवृक्षमूलभूमिरूपपर्वतविशेषात् निःसृतानामिति । २०. वरीवर्तमाना=अतिशयेन भव्यजीवानामुपकारकरणशीलत्वेन वर्तमाना ये वीतरागप्रभुप्रणीता ये
आगमाः तद्रूपे अम्बरे आकाशे इति ।

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188