Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
९५
[ श्रीकर्मप्रथोपोद्घातः दृष्टमत- मतितासिधुनिर्मूलं । तन्न 'तत्र साधीयान् साधनीयः प्रयासः प्रज्ञावद्भिः ।
"प्रकरणकरणनिपुणकरणनिकरैर्भगवद्भिरपि नाऽत एव तत्सिद्धौ विहितं विशेषण किश्चिदत्र, परं काव्यमेव तत्रभवत्प्रणीतं जगद्वैचित्र्यरव्यापकत्वेनाऽदृष्टवैचित्र्य विवेचकमेकं मननीयतममेतद्विलोकनीयं विलोककैः, यथा
"क्ष्माभृद-रङ्ककयोमनीषि-जडयोः सद्रूपनीरूपयोः, ___ श्रीमद्-दुर्गतयोर्बलाऽबलवतोर्नीरोरोगार्त्तयोः । सौभाग्याऽसुभगत्वसंगमजुषोस्तुल्येऽपि नृत्वेऽन्तरं, यत् तत् कर्मनिवन्धनं तदपि नो जीवं विना युक्तिमत् ॥१॥"
नचाऽश्चदौचितीमेतादृगवलोक्य वैचित्र्यं नाऽनुमन्येत सुकृत-दुरितसद्भावं सद्भूतपदार्थप्रत्यायनपरायणो २२नेति । २'दुरन्ताऽनन्तयातनाकेतनोद्विग्न-संवेगवेगपरिवृढानामेतादृग्वैचित्र्योपनिबन्धकमदृष्टवैचित्र्यमेव निखिलाऽभीप्सिताऽनूनशर्मास्पदं प्रति महात्मनांपराणयनहेतुः।
मोक्षोऽपि च २ चोक्ष आचचक्षे २ अधिगतलोकाऽलोकाऽवलोकनलम्पटकेवलाऽऽलोकभ्यालिंगनैखिकालविद्भि २"स्तस्याऽऽत्यन्तिकाद्वियोगात् । न च भवति संभावनाऽऽस्पदमेतत् , यदुत 'सत्यावारकेंऽशतोऽपि प्रकाश्यं प्रकाशते यथावत्प्रकाशकः' प्रतिरूपवस्त्वोत स्वस्वरूपं निरूपयेत्स्वस्वरूपं वस्तु । ततोऽनुग्रहोपघातनिबन्धनतया २"मृतवेनाऽन्तरा' °फलदानाऽपाटवतायां सत्यामपि कालान्तरेणैव फलप्रदानसौष्ठवाऽवलोकनाद् बन्ध
'मोक्षाऽऽदिव्यवहारविषयत्वेन द्रव्यरूपस्याऽऽस्मनो यावत्फलप्रदानमवस्थानेनाविष्वग्भावितया वा द्रव्यत्वेनाऽज्ञानात्मकत्वाऽऽदिनाऽचेतनत्वेनाऽनुमतमविरुद्धपदार्थप्रस्फुरणपटुप्रतिभावबद्धान्त:करणैः २४सुकरणैः । ____ अदृष्टदष्टो जीवः कथं दृष्टाऽदृष्टफलाऽभिकांक्षी स्वस्वरूपाऽबोधिप्रवर्तितपुद्गलप्रचयमयपदार्थोपचयापचय जहर्षशोकोऽपि समवगम्याऽव्याबाधमात्मरूपमात्मानं सुखमवतिष्ठेचाव
नोदितसुकृत-दुरितनोदनाविलयप्रभवयथास्थितात्मस्वरूपाविर्भावः। न चर्ते "प्रतिबन्धकस्वरूप-तदागमननिदान-तद्वन्धहेतु-तत्स्थान-तदुच्छेद-फल कारणाऽऽद्यवगमं सुकरा.स्यात् "नुन्न जगत्रितयाऽनुन्नरूपस्य विजिगमिषेति युक्त एवाऽऽरंभोऽस्यै ४ तद्विधस्य तत्रभवतां देवेन्द्रसूरीणां।
विशेषतश्चास्यैदंयुगीनस्य प्राणिगणस्य 'दुष्षमाररक्षःप्रतिक्षणविनाश्यमानमेघादिगुणनिकायस्य दुरवसेयान् पञ्चसंग्रह-कर्मप्रकृत्यादेरतिगहनतमा बालज्ञेयमिदं लघुतम कुर्वतां

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188