Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
भीकमप्रोपोद्घातः ]
[ ९७
संग्रह तेषा ४४ मुपकारसुकृतिनां । विभागश्चा" स्या' 'गमतीर्थ का रे भगवद्भिर्विहितः समिति - (५) संरव्यय । । क्रमेण गाथाश्चात्र षष्टि ६० चतुस्त्रिंशत् ३४पञ्चविंशति २५षडशीतिः ८६शतं १००च ४० मिता अनेक ४८ सहस्रगाथाभ्यास दुरवसेयतत्त्वावसायिन्यः । विभागश्च षष्ठः श्रीचन्द्र महत्तरपादप्रणीतो दृष्टिवादनिस्यन्दभूतोऽ" मन्दानन्दप्रद शब्दार्थमयः ० संग्रहणी - कल्प इति न तत्र प्रभुभिरातत आयासः, 'उष्णताप्रचया विष्टाम्बुत तिखि यतो निमूळतामेवे - यात्तत् तथा तन्यमानमिति ।
५२
५३
**
प्रक्रान्ते प्रक्रमपञ्चके च दृब्धा आधे कर्मविपाकाऽऽरव्ये कर्मणां मूलो- तराः प्रकृतयस्तदुदयोद्भवमनुभवनीयं फलं च । न चैवं " सैदंपर्य * ४ कर्मप्रकृति मकरव्याकरणमुपलब्धिमाश्रितं परत्र तीर्थे, कौतस्कुती च तद्बन्धादिवैचित्र्य - विवेचना ? बन्धहेतवोऽपि च निबद्धा "भव द्भयपरिजिहीर्षुणा मिष्टसिद्धयै ।
अत्र चावधेयमिदं - यदुताsसाधारणगुणयुगलयुक्त आत्माऽनुभूयते एवाऽनुभवदक्षैः, तत्तारम्यावलोकनं च न स्वाभाविकं संभवेदात्मत्वाऽविशेषात् भेदकमन्तरा, प्रतिप्राणि पौर्वापर्येणापि व तारतम्यप्रकृतिप्रेक्षणाद् मेदकस्वीकार आवश्यकः । न चाऽसौ चेतनो घटाकोटिमाटीकते निष्टङ्कित तत्वाध्वनि । 'अदृश्यता चाण्वादिवन्न सूक्ष्मत्वादनौचित्यश्चिता ।
*
तथा च " तद्द्द्वयप्रतिबन्धकमत्राऽनुक्रमेण ज्ञान-दर्शनाssवरणीयत्वेनाऽऽख्यातं । भेदाश्च तयोः सामान्य- विशेषव्याख्यानस्यार्थबोधकत्वदर्शनात्तथैवातताः । तस एव च बुद्धेरनियता न व्याघातिनी ।
' E
सुख-दुःखसाधनसिद्धावपि तद्भावाऽभावौ प्राणिवैचित्र्येणाऽनुभूयेते इति वेदनीयस्य समेदयुग्मस्याऽऽख्यानं। यथार्थाऽर्थदर्शनदर्शन श्रद्धान- तदाचारप्रतिबन्धकाऽध्यक्षाऽनुभवादाख्येयं "उद्देश्यैकत्वेन द्विभेदं मोहनीयं, कषायाश्च क्रोध-मान- माया लोभाऽऽख्यास्तथाविधा हास्यादयस्तु ‘'तत्कारणानि तत्तेऽपि व्याख्यायन्ते एतद्भेदतयैव ।
६२
आयुर्नाम - गोत्राणि तु विचित्राण्यागच्छन्त्येवाऽनुभूत्याऽऽस्पदमिति न तद्भेदेषु विस्रम्भाऽभावः ।
चरमेऽन्तराये च सामान्यविशेषरूपेण शक्तिपञ्चकं दान-लाभ वीर्य-भोगोपभोगाऽऽख्यं विद्यत इति तदायातिप्रतिबन्धकमपि तावत्संख्यावदेव प्रतिज्ञातं ४ संख्यावच्छेदवरकैः ।
६
अनेन च ये केचन दुर्विदग्धतमा आनन्दगिरि - वाचस्पतिमिश्राऽऽद्या अनाकलय्यातमविकलं मतं अनाघ्राय च तत्रस्थमर्थसार्थव्याख्यानं दीप्रदीपे झम्पापातमिव शलभा ब्रह्म
१३

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188