Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
८०]
[जल्पकल्प० प्रस्ता. एष एव च महात्मा महो हातुमशक्त इहापीति कुशलोदन्तानुयोगमासूत्र्य भट्टमणितितति'मनतिक्रम्याततवानास्थानं वादस्य जगत्कर्तृत्वसद्भावेतरद्रूपं ।
न चात्र "नोधमैनोद्यधिषणाधिगतधर्माधारागमधारैर्यदुत न तावच्छङ्करोऽनुमन्यते जगत्कृर्तृतां, यतोऽद्वैतवादरसिको हि सः, स्पष्टं चैतत्तदीयशरीरकमीमांसायां पदे पदे, यत'स्तदितिहासाऽनुशीलनशालिभिः "प्रतिभाभारिभिर्भगवद्गीताभाष्यवाक्यव्रजम'मरुकमहीपतिमहिषीसमाजिगमिषाविषयक- पद्मपादान्तेवासिव्यक्तवचनवीथिविनोदनानुनहरिप्रभवानुकरणख्यानंचावष्टम्भयद्भिः कथमेकान्तो ब्रह्मकान्तिक: "कान्तस्तेषामित्येकान्तयितुमेकान्तःकरणीभवितुमाभाव्येत ।
___ नैवाथवाऽस्ति तस्य स्ववचननियन्त्रितस्यान्योऽध्वा, यतः प्राक् प्रकटितवान् यदुत 'सर्वाऽऽस्तिकवर्गवर्णितप्राप्तिकमनीयकैलासवासाऽसाधारणकारणकाशीविकाशाऽवकाशादागैमेमोति, तेन लब्धापूर्वलाभक्षयकृत्क्रियाकारिताऽऽविष्कारादनन्तरं किमन्यद् देयं "स्यादनुत्तरमुत्तरमनुत्तममनीषिणा *मिति तदेवोत्तरितवान् ।
. भवतु वाऽसम्मतं, ४ 'वेदानुसारिसमस्तसृष्टिस्पृगनुसरणायाश्रितं, परं तत्रोपन्यस्तो•ऽनेकसन्यस्तेतराश्रितो हेतुः कार्यत्वाख्यः कार्यसाधकतया, ""पिष्टश्चासौ "तिलपेष पुष्टप्रतिभेन ५ °मुनिामणिक्येन श्रीमता माणिक्येन सावयवत्व-संस्थानवत्त्वविकारित्व-कृतमितिप्रतिभोत्पादकत्वविकल्पशिलासूनुना ५२तमसिद्ध विदधता, आविर्भावितमेतद् विततेन श्रीमता ग्रन्थकृताऽऽद्येन गुणवाद्येन स्तबकेन ।
५५तत्राऽन्तराऽन्तरार्थ क्रिया-घटनापद्धतिप्रकटन--कूटस्थनित्यतानिराचरीकरणाऽऽकाशीयकाष्ठाक्रमवावदि (दी) ति-नभोद्रव्यावस्थानिबन्धनव्यापकता-सहगत्वरत्व-सप्रदेशत्वाऽऽदि संपादितं ५ "लक्षणसमीक्षणविचक्षणेक्षणीय स्वरूपवृन्दम् , ५८विचाखण्डितं चाऽचेतनोपादानाऽभूतभाविप्रागसतः स्वकारणसत्तासमवायेत्यादिकं कार्यरूपं. प्रकल्पितं तच्चिदुत्पादवियदुत्पादाऽपवर्गाऽवस्थाऽवस्थानादिना यथायथं मतिमन्मनश्चकोरचन्द्रायमाणप्रबन्धेन ।
द्वितीये तु "तस्मिन्विस्मितिविधायि यद् गृहीत-मुक्ताक्षराऽसमस्तपदाऽष्टादशाशा-नियतानुप्रास-गुप्तश्लोक-श्लेषश्लिष्ट-करपल्लवी-वाक्यान्त-वर्णैक्य-कृग्धातुक-चेक्रीयितक्रिया-नामधातुगम्यास्तिकाचं न्यगादि 'निगदितमहिम्ना महानुभावेन ततमाततकाव्यकोविदताऽनुयोगाऽनुयुक्तये । आन्वीक्षिक्यां तु 'आयस्तयककर्तृहेतुविशेषविशेषकर्त्तनाय दूषणमुदघोषि “घुष्टामरयशसा, तत्र "विरुद्धत्वमवरुद्धत्वात्सशरीरत्वेन कर्तृतायाः 'स्वाभा

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188