Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
অন্ধ গলা ]।
[७९ हेतोरमुष्मादेव श्रीमता ''परमपुण्यपाथेयपुष्टात्मश्रीमद्वर्णनीयपादानामागमनोत्सधे. ऽकाण्ड एवारब्धं विवादलास्यं वाराणसीवासवासितानिवर्त्तनीयासममोहनीयमलमुषितान्तःकरणनिलयज्योतिरालयाविवेकालयेन शंकरग्रामण्या, पर्यनुयुक्ताः परमगुरवः "शैशव- यौवन - वार्धक्यरूपावस्थात्रितयविहिताऽनेकदुर्दमवादिवृन्दजागर्जद्गजघटाकुम्भकषणकण्ठीरवायमाणा वाद्युपाध्यलकृताः स्वाभाविकसौभाग्यभङ्गीपरिवृतकरणाः 'प्रतिभाप्राग्भार पराभूतपीयूषपायिप्रणयार्चितचरणदेवाचार्याः श्रीमदाराध्यपादाः श्रीमद्देवाचार्याः कान्तासम्मिततया शब्दार्थप्राधान्यं प्रोज्झ्य २२केवलरसप्राधान्यावगाढानेकस्वरूपे काव्यविषयेऽर्थप्राधान्यमनुसृत्य 'साधनीयार्थसिद्धिसाधनसाधनसावधानायामान्वीक्षिक्यां चौष्ठगोष्ठीमिषेण ।
तादृशे चावसरे "ऽवसरवेदवेधसामन्तिपदामुपस्थानं नाऽसमञ्जसं प्रत्युतोभयपक्षनिष्पक्षपातप्रशंसाप्रबन्धास्पदम् , अन्तर्भाषणादि-प्रतिबन्धकापत्तिस्त्वा२ पाद्यमानास्थानधर्माख्यानकुशलवार्ता वृत्तान्तप्रख्येष्वन्तेवास्यधिकारबहिर्भूतेषु, श्रीमतां च २'चौलुक्यचन्द्रश्रीसिद्धराजमौलिमुकुटद्योतिचरणचरणरुहामनेके अभवन् श्रीमन्तो रत्नप्रभ-माणिक्यमुनि-महेन्द्रसिंहाद्याः २"गुरुप्रवरपरिचर्यापर्याप्त्याप्तपारमर्षादिप्रचुरतरराद्धान्तसिद्धान्ता वादविजयाहवाहूतजयश्रियः"सिद्धान्ततत्त्वनदीष्णताकनकनिकषपट्टा विदिता जगतीतले जगज्जन्तुजातजीवितत्राणक्षमक्षमादिगुणगणाङ्गीभूताः, समापतितश्च मल्लप्रतिमल्लन्यायेन वादसमरो 'जगज्जनयितृविषयस्तत्र मुनिमाणिक्येन माणिक्यदृढतातिशायिना माणिक्येन महात्मना, एष एव महात्माऽपरेष्वप्येतादृशेषु शेषेषु प्रयोजनेषु दिनकर इव दिने स्वप्रभाव प्रादुरभावयदेव ।
प्रभावकचरितेऽपि श्रीमद्देवसूरीयप्रबन्धे तत्प्रभावः परमो बोबुध्यत एव, यतस्तत्र कुमुदचन्द्रवादप्रकरणे ।
अथाह देवसूरीणां, माणिक्याख्यो विनेयराट् ॥ कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यधिणा, कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । कः सन्नाति पन्नगेश्वरशिरोरत्नावतंसश्रिये, यः श्वेताम्बरदर्शनस्य कुरुते वन्द्यस्य निन्दानिमाम् ॥९४॥
अथ चोवाच माणिक्य, विज्ञप्ति लिख मामिकाम् । श्रीमत्पत्तनसङ्घाय, विनयातिशयस्पृशम् ॥१११॥'

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188