________________
८०]
[जल्पकल्प० प्रस्ता. एष एव च महात्मा महो हातुमशक्त इहापीति कुशलोदन्तानुयोगमासूत्र्य भट्टमणितितति'मनतिक्रम्याततवानास्थानं वादस्य जगत्कर्तृत्वसद्भावेतरद्रूपं ।
न चात्र "नोधमैनोद्यधिषणाधिगतधर्माधारागमधारैर्यदुत न तावच्छङ्करोऽनुमन्यते जगत्कृर्तृतां, यतोऽद्वैतवादरसिको हि सः, स्पष्टं चैतत्तदीयशरीरकमीमांसायां पदे पदे, यत'स्तदितिहासाऽनुशीलनशालिभिः "प्रतिभाभारिभिर्भगवद्गीताभाष्यवाक्यव्रजम'मरुकमहीपतिमहिषीसमाजिगमिषाविषयक- पद्मपादान्तेवासिव्यक्तवचनवीथिविनोदनानुनहरिप्रभवानुकरणख्यानंचावष्टम्भयद्भिः कथमेकान्तो ब्रह्मकान्तिक: "कान्तस्तेषामित्येकान्तयितुमेकान्तःकरणीभवितुमाभाव्येत ।
___ नैवाथवाऽस्ति तस्य स्ववचननियन्त्रितस्यान्योऽध्वा, यतः प्राक् प्रकटितवान् यदुत 'सर्वाऽऽस्तिकवर्गवर्णितप्राप्तिकमनीयकैलासवासाऽसाधारणकारणकाशीविकाशाऽवकाशादागैमेमोति, तेन लब्धापूर्वलाभक्षयकृत्क्रियाकारिताऽऽविष्कारादनन्तरं किमन्यद् देयं "स्यादनुत्तरमुत्तरमनुत्तममनीषिणा *मिति तदेवोत्तरितवान् ।
. भवतु वाऽसम्मतं, ४ 'वेदानुसारिसमस्तसृष्टिस्पृगनुसरणायाश्रितं, परं तत्रोपन्यस्तो•ऽनेकसन्यस्तेतराश्रितो हेतुः कार्यत्वाख्यः कार्यसाधकतया, ""पिष्टश्चासौ "तिलपेष पुष्टप्रतिभेन ५ °मुनिामणिक्येन श्रीमता माणिक्येन सावयवत्व-संस्थानवत्त्वविकारित्व-कृतमितिप्रतिभोत्पादकत्वविकल्पशिलासूनुना ५२तमसिद्ध विदधता, आविर्भावितमेतद् विततेन श्रीमता ग्रन्थकृताऽऽद्येन गुणवाद्येन स्तबकेन ।
५५तत्राऽन्तराऽन्तरार्थ क्रिया-घटनापद्धतिप्रकटन--कूटस्थनित्यतानिराचरीकरणाऽऽकाशीयकाष्ठाक्रमवावदि (दी) ति-नभोद्रव्यावस्थानिबन्धनव्यापकता-सहगत्वरत्व-सप्रदेशत्वाऽऽदि संपादितं ५ "लक्षणसमीक्षणविचक्षणेक्षणीय स्वरूपवृन्दम् , ५८विचाखण्डितं चाऽचेतनोपादानाऽभूतभाविप्रागसतः स्वकारणसत्तासमवायेत्यादिकं कार्यरूपं. प्रकल्पितं तच्चिदुत्पादवियदुत्पादाऽपवर्गाऽवस्थाऽवस्थानादिना यथायथं मतिमन्मनश्चकोरचन्द्रायमाणप्रबन्धेन ।
द्वितीये तु "तस्मिन्विस्मितिविधायि यद् गृहीत-मुक्ताक्षराऽसमस्तपदाऽष्टादशाशा-नियतानुप्रास-गुप्तश्लोक-श्लेषश्लिष्ट-करपल्लवी-वाक्यान्त-वर्णैक्य-कृग्धातुक-चेक्रीयितक्रिया-नामधातुगम्यास्तिकाचं न्यगादि 'निगदितमहिम्ना महानुभावेन ततमाततकाव्यकोविदताऽनुयोगाऽनुयुक्तये । आन्वीक्षिक्यां तु 'आयस्तयककर्तृहेतुविशेषविशेषकर्त्तनाय दूषणमुदघोषि “घुष्टामरयशसा, तत्र "विरुद्धत्वमवरुद्धत्वात्सशरीरत्वेन कर्तृतायाः 'स्वाभा