SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ जल्पकल्पलता०] [८१ विकोत्पादुकतसकलितमूर्तीनां तरुगुल्मतृणाऽऽदीना' "मकलितधीमद्धेतुकानामवाधबोधबोधनादकान्ताऽकामविरक्तानामनैकान्तिकता। विकल्पितं च "विरुद्धबुद्धिकुदबुद्धिककुबोधविततध्वान्ततमोऽरातिना मुनिपतिपादपनपरागपानपीनमधुपायिनाऽगोचरे' गणेशजनयितुर्विद्यादिप्रभावाननु चतुर्की, 'चराघरोद्भवचरीकृतिचर्यायामा यतमप्रेक्ष्य प्रयोजनवत्ता-कर्मेरिति-स्वभावतादृश्याऽऽभिधमभिहितं भिदा त्रितयं त्रिपुरासुरपुरत्रितयमिव । तथाच न चेद् बाधा कार्यप्रत्यक्षेऽप्यप्रत्यक्षत्वे कः कतुः एवापरः कालात्ययापदिष्ट: कालत्रयेऽपीत्यभिप्रायात् , अशरीरत्वेन नैवासौ विश्वविधाता विश्वीयेऽर्थनिचये ततः सत्प्रतिपक्षता, दर्शिता उपाधिभेदा अपि । ... स्तबके "चाऽस्तोकयुक्तिस्तबके तृतीयस्मिन्नुदीराम्बभूवे महाप्रभावेण यत् स्रष्टुः सृष्टरक्यमितरद्वा, व्यापकत्वे तस्य वपुषाऽशुचिपदार्थपलिपरीतता, ज्ञानरूपेण तु तथात्वे न विधायिता विश्वस्य, ५ असावश्याऽविनाभूता यथार्थोदितिनोदनपटिष्ठता पशुपतेरिव 'द्रव्यादिनवानवार्थतावादिनः, तमश्छाययोरप्यपराभवनीयच्छाययोरखाधबोधविषयत्वात् । पर्यन्ते प्रस्तष्टं स्पष्टितं च धर्माऽधर्माऽऽकाश-काल-पुद्गलाऽऽदीनां यथायथं रूपं ."संक्षेपेणातितमेनावगम्य चागमेशितशयवासपवित्रपवित्राङ्गे यथार्थमवगमं सोऽवीभणदर्भकभारत्यभिधया यतिवर्यम् । . सर्व "चैतच्छ्रीमद्रत्नमण्डनसिद्धान्ततत्त्वरत्नमण्डितात्मान आविर्भावितवन्त: श्रीमन्तो रत्नमण्डनाः, श्रीमन्तश्च श्रीमद्रत्नशेखरसूरिवर्येषु भासमानेषु ८ श्रीमज्जिनशासननभोभागभानुमालिषु श्रीमन्नन्दिरत्न-पादमकरन्द-मुग्धमनोमधुपाः । ___सरिवराणां भूमण्डलभामिनीमण्डनकालश्च षोडशशतीयो वैक्रम इति श्रीहीरसौभाग्य-सोमसौभाग्य-विजयप्रशस्तिप्रभृतिग्रन्थतत्यवलोकनतो निश्चेचीयते निर्णयचणैर्मनीषिभिरिति "श्रीप्रभूणामपि स एवाऽनेहा, ८५नचोपलब्धिसृतिमायाता इतरे श्रीमदीया ग्रन्थाः, भविष्यन्ति परं अष्टमपत्रऽवोचाम चेत्युपलब्धेरनुमितेः, परं स्युश्चेदवगता निपुर्णपिनीयोऽहमिति प्रार्थये सुध्यनघकपावृष्टिमभिलाषुकः * * * ॥ वीरात् २४३८ तम वर्षे भाद्रपद-पूर्णिमायां लिखितम् ॥ ..
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy