Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
ܕ܀܀܀܀܀܀܀܀$
__ पूज्यपादाऽऽगमोद्धारकाचार्यश्रीलिखित प्रस्तावना
विषम-पदाऽर्थसूचिका आनन्दलहरी टिप्पणी (वन्दारुवृत्ति-प्रस्तावना)
१. समस्त सम्-सम्यक्प्रकारेणाऽस्तं-विक्षिप्तं समस्तं सकलम् अज्ञानरूपम् अन्धतमः यस्तेषामिति व्युत्पत्तिरत्राऽवबोध्या।
- इदं हि विशेषणं "अनुष्ठानानां" इति पदस्य विज्ञेयम् । २. मोक्षस्य सर्वकविनिर्जरणरूपस्य प्रोक्षणं-पुङ्खनं ("पुमणु-वधामणु") इति गूर्जर भाषायाम् ) भवति पर्यवसाने येषाम् अनुष्ठानानाम् इति तात्पर्यगामिव्युत्पत्तिरत्रावबोध्या ।
लौकिकशिष्टसमाचारेऽभ्यईणीयवस्तुन प्रोडनेनाऽऽदराऽऽधिक्यसूचनवदत्र जिनशासने आबा. लवृद्धं प्राणिमात्राऽऽत्मशुद्धिकरणेऽमोघसाधनरूप-विविधक्रियाकलापेन मोहाऽपसर्पणं प्रकुर्वतामनुष्ठानानां राजमार्गत्वं संसूचयन्ति गीतार्थपादाः आगमोद्धारकवर्या सूरिप्रष्ठाः।
अपरश्नाऽनुष्ठानानां मोक्षप्रोक्षणपर्यवसानत्वं प्रदश्यैतदपि दध्वनुराचार्यमतल्लिका यत्-प्रावृट्कालीन जलसम्पातलब्धजन्माऽलसकाऽऽदिक्षुद्रजन्तुवृन्दवत् कालविषमताऽऽदिलब्धरूपैःनिवादिभिः विशुद्धाऽऽत्मद्रव्याऽऽलम्बनवादिभिः दुर्निश्चयवाद्वादिप्रमुखैरुद्भावितानां क्रियाप्रतिक्षेप-ज्ञानिनिर्दिष्टकर्तव्याऽपलापाऽऽत्मस्वरूपसंवेदनाऽऽभासप्रभृतिम्वरूपवाचोयुक्तीनां शब्दाऽऽडम्बरफटाऽऽटोपमात्राणामसारत्वमात्महिताऽऽवहदृष्ट्याऽवबोध्यं सद्गुरुचरणसेवालब्धनिर्मलविवेकाऽन्तश्चक्षुष्कैः समीक्षावद्भि
विदुषांवरैरिति। ३. सकलाश्च ते ऐहिकाश्चाऽऽमुष्मिकाश्च अकल्प्याः कल्पनाक्षेत्रातीता ये अर्थाः तेषां कल्पनाकल्पने-रचना
सूत्रण कल्पतरुकल्पे=कल्पवृक्षसदृशे इति व्युत्पत्तिरत्र सङ्गमनीया। . ४. शतक्रतुः इन्द्रस्तमभिव्याप्य कीटकपर्यन्तं सर्वजीवानां रक्षणे चणं निपुणमिति विग्रहोऽवबोध्यः । ५. अत्र च निर्धारणार्थकषष्ठी सप्तम्यर्थेऽवबोध्या, ततश्च प्रानिर्दिष्टं (समस्तसमस्ताऽज्ञानाऽन्धतमसानों
मोक्षप्रोक्षणपर्यवसानानां) विशेषणद्वयं सप्तम्यां परावृत्त्यैवमर्थः सङ्गमनीयोऽत्र, तथाहि-समस्तसमस्ता___ऽज्ञानाऽन्धतमसेषु मोक्षप्रोक्षणपर्यवज्ञानेषु अनुष्ठानेषु (मध्ये) इति । ६. 'प्ररूप्यते' इत्यर्थः । ७. 'आदिः प्रथमः, अन्त्यः चतुर्विंशतितमः ताभ्यामन्ये=द्वाविंशतिसङ्ख्याः , क्षीणाऽष्टकर्मणः ये तेषा
मितिव्युत्पत्तिरत्र । ८. अर्हतां तीर्थकराणामित्यर्थः।
. .

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188