________________
६० ]
[ प्रस्तावनासमहे कार्मणवशीकृत-तपःश्रीलक्षणलक्षणामात्रचमत्कृत-यथार्थार्याचाररक्षणप्रवण-श्रीमेदपाटाधीश-वितीर्ण तपाविरुदानां वचनाऽतिगभागधेयानां २८चित्रवालगच्छोयोपसंपद्ग्रहाऽवसरे सहचारिणः २९दुर्वासनाऽवष्टब्धहृदयकौशिकसहस्रकिरणतपोविधानरूपाऽसाधारणहेतुलब्धजन्मतपः पदोपदीभाव-- वेलायां पारावारस्य 'वेला इवाऽभिन्नसत्ताकाः, ३२प्रभावकपुण्डरीकाणां तेषामेव पट्टपूर्वाञ्चलाऽर्थमप्रभा अद्वितीयाः ।
जन्मादिसमयश्चैषाम्___ "तदादि बाणद्विपभानु १२८५ वर्षे, श्रीविक्रमात्माप यदीयगच्छः । बृहद्गणा होऽपि तपेतिनाम, श्रीवस्तुपालादिभिरय॑मानः ॥९६॥ गते स्वः, शैलद्विविश्व१३२७ शरदिस्वगुरुदयेऽपि"-इति युगप्रवरश्रीमन्मुनिसुन्दर(सूरि)प्रणीतगुर्वावलीतो निर्णीयते।
तथा च त्रयोदशशतकमाधारभूतोऽनेहाः पूज्यानां, ग्रन्था अपि पूज्यापादेवितताः "३सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोऽपहाः । पञ्चाशिका सिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः। उपासकानां दिनकृत्यसूत्रवत्ती च टोकाऽपि च धर्मरत्ने' इतिपर्यालोचनेनैदंयुगीनजनताहितकरणलब्धप्रभवैरसपत्नज्ञानविभवैरिति स्पष्टतरं । ____स्पष्टीभवति चात एतत् यदुत सवृत्तिकं कर्मग्रन्थपश्चक, श्राद्धदिनकृत्यप्रकरणं, सिद्धप्रामृतवृत्तिधर्मरत्नवृत्तिबहतीत्यादिकाः प्रभूताः प्रभुभिः प्रादुर्भाविता ग्रन्थाः । शैली चैषां भगवतामेषा यदुतोपयुक्ततमानां ग्रन्थानामेव कृतिः, कर्मग्रन्थाऽऽदिविलोककानां सुस्पष्टमेतद् हहृदयगुहायां, दरीदय॑मानः श्रावकानुष्ठानविधिरप्येतादृश एव, यतो न श्रीमन्ती "विरहय्य कैरपि पूज्यैः श्राव काणां बोधनार्थमावश्यकाऽर्थस्य विहितोऽनून एतादृशः पृथक् प्रयासः।।
किश्च नैव भवत्यऽज्ञानां दृष्टान्तमन्तरेण 'कान्तातुल्यसरसास्वाददत्ताऽमितहर्षप्रकरकाव्यनिचयहेयोपादेयज्ञानो(हानो)पादानफलप्राप्तिवर्णनात्मकं हेयस्य हानौ ग्रहणे च ग्राह्यस्य तथाविधा प्रवृत्तिः, बालानां तु मुख्यतया "मित्रसम्मित पञ्चाशक प्रभुसम्मिताऽऽवश्यकाऽऽदिशास्त्रेभ्योऽपि विशेषेण दृष्टान्तरूपमेवोपयुक्ततममिति नात्र विवादलेशः, अत एव च कथाऽनुयोगोपयोग एवादिष्ट आदेशप्रधान 'रभियुक्तः बालानामुपदेश्यतया, सत्स्वपि च केवलदृष्टान्ताऽऽदिमयेष्वनेकेषु चग्निपु "साधारणेषु । अत्र ससूत्रवृत्तिदृष्टान्तान्वितत्वेन रचनायाः सुष्ठुतरं सौष्ठवाऽऽपादनमापादितमाप्तवचनप्रवचनाऽऽविर्भूताऽसीमसमतारसाऽऽस्वादोद्भूतकृपापीयूषवारिपूरै यथार्थप्राप्तज्ञानपूरैः रिपुङ्गवैः, विवेचितमपि आवश्यकसूत्रवृन्दं चैत्यवन्दन-गुरुवन्दनाद्यनुक्रमेणातीवोपयुक्तेन विवृतमिति न कोऽपि शङ्काऽवकाशः प्रत्याख्यानसूत्राणामक प्रतिक्रमणसूत्रात् ५°व्याख्याने ।
- ज्ञापितं ''चानेन 'भगवद्भिविधानदर्शनेन प्रवर्त्तमानगुरुवन्दनस्य ४चिरतरूढिमागतत्वमिति, अवशिष्टं चावसितं प्रतिक्रमणसूत्रस्य सदृष्टान्तव्याख्यानकरणेनेति नमस्काराऽऽख्यात्