SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्री आगमोद्धारकाचार्यदेवश्री लिखित प्रस्तावना संकलन स्वरूपे श्री नन्दरत्नाकरे सप्तमं रत्नं 'वन्दारु०' वृत्यपराऽभिधान श्रावकाऽनुष्ठान विधिप्रकरण - उपोद्घातः ॥ श्रीगणधरेन्द्राय नमः॥ ननु भोः विपश्चिन्दविततकीर्त्तिपटहा विद्वद्व्राताः ! निर्णीतचरमेतद् समेषां 'समस्तसमस्ताऽज्ञानाऽन्धतमसानां 'मोक्षप्रोक्षणपर्यवसानानां सकलैहिकाऽऽमुष्मिकाऽकल्प्याऽर्थकल्पनकल्पतरु कल्पे श्रीमदपश्चिमतीर्थपतिप्रणीत आ- शतक्रतु- कीटकरक्षणचणे शासनेऽनुष्ठानानां रसायनोपयोगारम्भे विरेचनमिवानुदिन मुभयसन्ध्यमनुष्ठेयं आवश्यकाऽनुष्ठानमाम्नातमादेयतयाऽऽदौ । ६ आदिश्यते चाऽत एवेद मैदंयुगीन शासनं तत्र तत्र तत्रभवद्भिर्भगवद्भिः सप्रतिक्रमणाSभिधानेन, न चैव माद्यन्ताऽन्यक्षीणाऽष्टकर्मणामरुहताम्, 'एतदेव च सह पञ्चमहाव्रतोच्चारणेन तीर्थान्तरसङ्क्रमणकारणं भेदोपनिबन्धनतया निबध्यते गणधारिभि "रप्रतिहताऽप्रमेयाऽप्रतिमगुणगणधारिभिः; एवमेव च परमाऽऽर्षमपि " अवस्स- कायव्वयं हवइ जम्हा' इत्यनेन''प्रभुसम्मितेनाऽमरगणाऽनुल्लङ्घनीयेनोदाजहारानवद्येन वचनेन, आवश्यकं चाऽध्ययनषटूकाऽऽत्मकाऽऽवश्यकक्रियाऽऽदरण मवश्यकर्त्तव्यता च चैत्यबन्दना गुरुवन्दनाऽऽदीनामपि ४ अदीनानां अविचलपदावाप्त्यविकलनिदानत्वे सम्यक्त्वशुद्धयाऽऽदिना स्वाऽऽत्मविशोधिकारकाणां यथैवानगाराणां तथैव देशसंयमपवित्रिताऽन्नःकरणानामगारिणामपि " तदनुसरतामा ' "वश्यकीयं "" पूर्वोक्त मितिहेतोर्वाच्यैव " तेषामपि " तन्मर्यादेति श्रीमत्पूज्यपादैर्देवेन्द्रसूरिभिराख्याता श्रावकानुष्ठानविधिसञ्ज्ञितैतत्प्रकरणविधानद्वारेण सा " तेषां तथा च व्यक्ततमा २ऽऽस्याः प्रतिदिन मावश्यकता' 'ऽऽवश्यककार्यविधान सावधानान्तःकरणचक्षुष्कानां प्रतिभास्यति २४ प्रदश्येति सामान्येन निदश्यते तच्चनिदर्शननदीष्णानामभिधेयादिप्रतिपादकं किञ्चित्सुगमताऽऽधाय्येतस्य । १ १ प्रणेतारश्चाऽस्य तावद् विधेः श्रावकानुष्ठानस्य सुगृहीतनामधेया भगवन्तो देवेन्द्रसूरयः श्रीमत्ता पगच्छभागीरथी प्रवाहहिमगिरयः श्रीमज्जग चन्द्रसूरीणा'" माचामाम्ल विधान
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy