SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५८ ] [ प्रस्तापासङ्ग्र ४६. श्री भावनगर (सौराष्ट्र) स्थ जैनधर्मप्रसार कसभाSSख्यसंस्थया मुद्रिते श्री यशोविजयजनग्रन्थमाला” Sऽख्यग्रन्थनिर्दिष्टस्य गुरुपारम्पर्यस्यात्रत्यगुरुपारम्पर्योत्ल्लेख साम्यमस्ति इति भावः । ४७. 'श्रीमत्' - पदेन ग्रन्थकर्ता णां पूज्योपाध्यायमतल्लिकानां निर्देशो विज्ञेयः । ४८. तादृशां सरागसंयमिनां एतादृशात् प्रन्थाविर्भावात् ऋते कोऽन्यः उपायः भवेत् ? इत्यन्वयः । ४९. परमाऽऽराध्यानामवज्ञानेऽपि सरागाणां माध्यस्थ्ये ( सतीति शेषः), अनन्तानुबन्धिमूलं मिध्यात्वं च भवति इत्यन्वयः । ५०. 'सहे' त्याध्याहार्यमत्र पदम् । ५१. एतद्धि पदं दुराग्रह परायणत्वगमकं विज्ञेयम् । ५२. नैतत् पष्ठ्यन्तम्, किन्तु 'ईदृक्' शब्दस्य स्वार्थेऽच्प्रत्ययं कृत्वा विशेष्यभूत' प्रसिद्धि' शब्दानुसारं पुंल्लिङ्गे प्रथमैकवचनं विज्ञेयम् । ५३. 'तत्'-- पदेन कटुवचनावतारादिकमेतद्ग्रन्थसन्निबद्धं विज्ञेयम् । ५४. 'वल्लभानिता' पदस्य हि 'वल्लभत्वेन मानिता' इत्यर्थस्योद्बोधनमत्रार्थानुसारेण भवति, परं 'वल्लभानिता' प्रयोगनिष्पत्तिस्तु पृषोदरादिकं कमपि नैपातिकसूत्रं शरणीकृत्यैव सङ्गमनीया । ५. समुद्रः = सागरः पर्यवसाने अन्ते यस्य सः एतादृशं आनन्दम् अभिधानतः आदधाने = धारयति मयि = श्रानन्दसागरे इत्यर्थः । ५६. 'वसु' हि सामान्यतः 'अष्ट' संख्यावाचि प्रथितं वर्तते, परमत्र केनाऽपि हेतुना कुत्राऽपि शब्दकोशेऽप्रथित‘सप्तसंयार्थे प्रयुक्तमस्ति, कृतेऽपि भूरि प्रयतने न सम्यक् सन्तोषाऽवह सङ्गतनिर्णयोपलधिर्जाता । गुणपूजा—महत्त्व “पुष्ट्यै गुणानां गुणिनां समादृतिः पूजापदं स्यात् गुणिनां गुणास्पदम् " || पू० आगमो• रचित तीर्थपंचाशिका श्लोक २२
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy