Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
__ श्रीकल्पसूत्रवृत्ति
__सुबोधिका । प्रस्तावना-टिप्पणम्
(आनन्द-लहरीसंज्ञम् )
१. अद्वितीयश्चासौ महिमा च, तद्रूपरत्नानां रत्नाकरस्तम् इति विग्रहः । प्रतिपर्युषणायामाबालगोपाल
प्रथितकीर्तिभाक्त्वेनाऽऽजैनकुलोत्पन्नसामान्यश्राद्धोत्तमयतीनामवश्यश्रवणीयत्वेनाऽक्षरशः यस्याऽपूर्वजनमनश्चमत्कृत्याऽऽधायकमहिमा समेषां प्रथितोऽस्ति, तस्य सूचैतत्पदेन व्यज्यतेऽत्र पूज्यवर्थः
श्रीमद्भिरागमोद्धारकैः। २. एतच्छब्दस्य मुख्यो ह्यर्थ उदारत्व-दातृत्वादिरूपो वर्त्तते, परमत्र लाक्षणिकत्वेन बुद्धिगतौदार्यत्वं विव
क्ष्य तद्वत्सु मूर्धन्याः शेखरा इत्यर्थः करणीयः। ३. श्रेयःभूतं परमकल्याणरूपं यत् निःश्रेयसम्=मोक्षाऽऽख्यं, तस्य निबन्धनानां-दर्शन-ज्ञान-चारित्राणां
निदानभूतं यत् इति विग्रहः। ४. 'प्रणेतृ' शब्देनाऽत्र सङ्कलनाऽपरर्याय-नि!हणा'-प्रणयनरूपं कर्तवरूपमवबोध्यम् । मौलिकी रच
नाऽऽदिरूपं न सङ्गच्छते श्रीमद्भद्रबाहुस्वामिनाम्, दशाश्रुतस्कन्धाऽष्टमाऽध्ययनतया पूर्वगतोद्धृततया
चाऽस्य महामहिमशालिनः श्रीकल्पसूत्रस्य ‘पयुषणाकल्पा'ऽपराऽऽख्यस्य प्रथिततमत्वात् । ५. अयं हि शब्दः आगमिकशैलीपरिचितानां नाभिनवः, यतोऽस्मिन्नेव श्रीकल्पसूत्रे तीर्थकृतांऽतत्तच्छा.
सनोपज्ञमुक्तिमार्गस्य वहमानत्वनिर्देशप्रसंगे 'पट्टपरम्पराऽर्थे 'युग' शब्दः "युगान्तकृभूमि"
पदद्वारा प्रयुक्तोऽस्ति, ततश्चात्र “षष्ठपट्टधरत्वेन"-ति तात्पर्यगर्भोऽर्थोऽवबोध्यः । ६. पीरनिर्वाणसत्कद्वितीयशताब्द्यामित्यर्थः । ७. 'रजनीचर' शब्दो हि सामान्यतः राक्षसार्थवाची वर्तते, परमत्र तुसामान्यतः रात्रिविचरणशीलत्वरूपाऽ.
र्थविवक्षया रात्रौ येषां प्रचारः साहजिक एतादृशपापव्यापाराऽऽसक्तदुर्मतिजनतारूपतात्पर्ये 'रजनिचर' पदं ज्ञेयम्। ८. एतत्पदेन सम्पृक्तत्वार्थो ज्ञेयः । ९. कालश्च परिश्रमश्चेति कालपरिश्रमौ, आयतौ विस्तीर्णौ बहू च तौ कालपरिश्रमौ चेति आयतकालपरि
श्रमी, ताभ्यां लभ्यानि, एतादृशानि यानि पूर्वाणीति समासं कृत्वा तेषां लाभेन विकलानामिति
सम्बन्धयोजना कार्या। १०. इदं हि पदम् समस्तार्थवाचि अत्रापि ज्ञेयम् । ११. 'अवम' शब्दो हि नवीनवाची अप्यस्ति, ततश्च नास्ति अवमं यस्मात् इति विग्रहः । अथवा हीनाऽपर
पर्यायोऽप्यऽवम' शब्दोऽस्ति, अतश्च 'अनवमा'-दित्यस्य 'श्रेष्ठात्' इत्यप्यर्थो भवेत् ।

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188