Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 79
________________ [ प्रस्तावनासंग्रहे निर्दिष्टं चाभिधेयनिर्देशकमभिधानं, सम्बन्धप्रयोजनयोस्तु परापरगुरुस्मरणाऽभिधाननिर्दे शेनाभिधेयनिर्देशेन च स्पष्ट एवावगमः, रतः१६गायोपक्षेपः-अध्यात्म, तद्वतो (च) निक्षिप्य चतुर्धा निरस्तं देहादि(द)रिपोपकरणानामध्यात्मप्रतिकूलत्वं, यतो न धर्मोपकरणे रतिः परिणामो रक्षणानुबन्धी, यानविघ्नं शुद्धोपयोगानुपकारिता, स्त्रीवदवश्यमपकारिता. (च) १७तः४१गायोपक्षेपः-रागद्वेषस्वरूपं निशेपचतुष्केनोपदय साधितं प्रवृत्तेर्योगहेतुकत्वं, फलाकाङ्क्षाया एव च रागद्वेषाऽऽपादितत्वं, आहारादेरिव न वस्त्रादेविराधना, परिमाणयुते शुद्धाऽऽहारोपभोगे क्षत्परीषहजय इव सत्यप्युपकरण उपकारके जिताऽऽचेलक्यपरिषहता, निरुपचरिताऽचेलता तु जिनेन्द्राणामेव, तदनुगत्वे तूपदेशादि न युक्तं छअस्थस्य, जिनकल्पस्तु तपःसच-सूत्र-कत्व-बलभावना-निर्णीताऽऽत्मलब्धीनां, कारणिकता त्वाहारस्येव वस्त्रस्य, न च निमू र्छानां द्रव्यतोऽपि परिग्रहता, पापहरणं च ४ तत्सिद्धान्ताऽनुयायिनामित्यादिप्रबन्धेन निरस्तं धर्मोपकरणस्य परिग्रहत्वं. ४२तः५७गाथोपक्षेपः-तादृशाध्यात्मयोग्यो व्यवहारक्रियावान् समिति-गुप्तियुतो वाचंयम इति समुपक्रम्याऽऽहत्यभावकथनेन क्रियालोपका अपेतबोधिवीजाः, प्रमाणं व्यवहारनिश्चयोभयमतं, समौ च द्वावप्येतो, व्रताऽऽदिनिबन्धनं स्वपरत्वव्यवहारो व्यवहारादिति व्यवहारः, कृपणानां भोगाऽभावाद्विषयगद्धानां स्वभावोपलम्भाऽभावानिःसङ्गभावनाया (नया) रागद्वेषविलय इति [न] (१) तथा किन्तु परिणामाद् बन्धमोक्षाविति च "निश्चयः । ५८तः६५गाथोपक्षेपः-द्रव्यभावलिङ्गयोगान्मोक्षो विम्तरश्च तत्र वन्द्यत्वेतरविषयो, व्यवहाराबलवानिश्चयो यतोऽसौ फलसाधकक्रियारमणः, कार्यगुणानां कारणगुणानुरूपत्वाच्छङ्कितं ज्ञानप्राधान्यं सर्वनयमयत्वे च सकलादेशता, तवयमपि ज्ञानस्य सारश्चरणमिति सर्वनयता सर्वमान्यतेति च समर्थ्य निराकृतं. ६६तः७१गाथोपक्षेपः-अभेदवृत्तौ निश्चयाधीनः सकलाऽऽदेश इति प्रमाणता निश्चयस्य, अनुपचार इति भावविषयरतिनिश्चयबलवत्ता न युक्ता अपरोपचारात् कारणजत्वाच, भाववृद्धया यावत्केवली क्षीणाऽज्ञानादिदोषः. ___७२तः१२३गाथोपक्षेप:-क्षुत्तृष्णे न तस्येति पक्षे सिद्धिदूषकत्वे मनुजत्वं तथा, दुःखत्वेऽस्त्येवाऽऽसाां विपाकयुत, क्षुत्तृष्णापरिषहजयश्च 'तत्त्वोऽर्थे' तत्सद्भावाऽऽवेदकः, क्षुदादिहेतुः पर्याप्त्याऽऽदिर्नाऽमातं, मोहहेतुका क्षुत्तष्णा नाऽन्यत्वात् , अवमकोष्ठत्वाऽऽदिनाऽऽहारसंज्ञाऽभावाद् विनापीच्छामाहार इति नाऽतिचारोपि तत्र, प्रशस्तध्यानहेतुरयमिति नाऽब्रह्मवत् आहारचिन्ताऽऽर्त्त

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188