Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
मध्या० परीक्षा उपक्रमः ] ध्यानं, क्रन्दनादि अविप्रयोगचिन्ता च न सर्वज्ञस्य, न च विना मोहं घातिवद्वेदनीयं दुःखदं, अनुकूलत्वाऽदि च न मुखाऽऽदिलक्षण मप्रमत्ताऽऽदिष्वभावात् , नाऽज्ञानजमिन्द्रियजं दुःखं, विभोः निम्बरसलबबवेदनीयं,न दग्थरज्जुवत् न च केवलं क्षुधाऽऽदिप्रतिबन्धक, बल-वीर्ययोर्मेदान्न बलहानिर्दोषः, योगकृतक्रियेव बन्धो निर्वीज इति शङ्कायां स्वभावत एव बन्धः कथं न ? वाणी च न कथं स्वाभाविकी ? खेदोदीरणा च न वचनप्रयत्ने, उदीरणं वीर्योद्भवं स्वभावपक्षे तु सुगतगतिः, केवलियोगैनोंदीरणा खेदस्य, प्रमादाऽभावात् , तथा न दुष्प्रणिधानं रागद्वेषाऽभावात् , अतिचारप्रसञ्जकत्वाभावान्नाऽऽहारस्तत्कथेव प्रमादः, न निद्राहेतुदर्शनावरणीयत्वात्तस्याः, स्तोकत्वाऽनुज्ञा तु तन्प्रसङ्गात् , न च वीतमोहानामपवादाः, पात्रं देहवन ममत्वे हेतुः,ध्यानाऽभावान्न तद्व्याधातः, औदारिककायाऽवस्थान-वृद्धी नान्तरेणाऽऽहारं, परमौदारिकत्वाऽऽदिकल्पनं च संहननाऽऽदिसत्त्वादसमञ्जसमेव, पुष्पादिवन मतिज्ञानोत्पाद आहारात् , ईर्यापथिकी गमनादिवत् कथं आहारात् ? योग्यकालविधानानोपकारहानिः, हितादेन व्याधिः, मोहाभावान्न जुगुप्सा पुरीषादेरित्यादि निदर्श्य स्थापिता कवलभोजिता केवलिनां भगवतां.
१२४तः१७०गायोपक्षेप:-सिद्धानां चाऽष्टगुणाऽन्विततामाविर्भाव्याऽन्यदीयमतेन सिद्धेषु चारित्रमित्यनूध, चारित्रस्यैहभविकत्वमाऽऽस्थाय, यथास्थितपक्षमचारित्रमित्याख्याय, सिद्धानामुपवर्ण्य भेदान् पञ्चदश, स्त्रीणामभावे सिद्धेः क्षपणकानां चतुर्विधत्वं न स्यात् सङ्घस्येत्यादीनि दर्शितानि बाधकानि, निराकृताश्च चारित्ररहिताऽऽत्महीनत्वादयस्तदुपन्यस्ता हेतवः.
१७१तः१८४गाथोपक्षेपः-पर्यन्ते चोपदिष्टमुपदेशसारमय्या सर्वमान्यया गिरा यदुत"संयमयोगे यत्नः स्वर्गाऽपवर्गाऽऽस्पदाऽध्यात्मकनककषपः" ख्यापितं च तत्र भगवद्वचः, “भुक्त्वा भोगान् यत्न इति, सामथ्योभाव इति, कालाभाव" इति च निराकृता दूरभव्योदीरिताः पक्षाः, प्रायश्चित्तप्रकारेण शुद्धौ च चारित्रस्य मिथ्यादुष्कृतस्य शब्दार्थः, सुश्रावकत्वस्य श्रेठता व्युतधर्मणः साधोः, आत्मस्वभावाऽवस्थितिः संविग्नस्य, गीतार्थानां देशनाऽधिकारः एकाकिना विहरणं तु गीतार्थेतरयोयोरप्ययुक्तमिति निर्वर्ण्य, प्रस्तुनप्रकरणनिगमनाय पर्यन्तसाध्यं रागद्वषविलयाऽऽख्यमुपदि, श्रीमद्भिर्याचितं च गीतार्थपार्थात् प्रस्तुतप्रकरणशोधनं ।।
प्रशस्तौ च "जैनधर्मप्रसारकपर्षत्प्रसारित-श्रीमद्यशोविजयग्रन्थमालानिर्दिष्टवत् स्वगुरुपारम्पर्य निरदेशि ।
विशेषस्त्वेपोऽत्र यदुत एतद्विधानं विजयमाने श्रीमद्विजयदेवसूरीन्द्रे जाते च पट्टाऽभिषेके श्रीमत्सुविहितानुष्ठानराग-पडहृदयस्य भीमद्विजयसिंहगुरोः, एष एव च महात्मा "श्रीमत्प्रभृतीनामनेकेषां महापुरुषाणां क्रियोद्धारादेशको, येन विजयतेऽधुना शासनमभीष्टपुरप्रापक-ज्ञानक्रियायुगलोपेतमिति ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188