Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 78
________________ 'कल्प. उपक्रमः ] [ ५१ "सकलाऽनादिरूढमूलाऽऽमयविनाशकं रसायनमपरं, २°कृतमप्यायासं निर्णयाय तत्वानां परोपकारपरायणा विना २'निवन्धं तीर्थप इव गणभृत्प्रतिष्ठां पदार्थसंपत्ति द्वारा न [तं] सफलयितु पारयन्ति, ततश्च युक्त एव श्रीमन्न्यायाचार्याणामायासो यथार्थतत्वनिर्णये तदुपनिबन्धे च. अनुसारिणश्च पूज्याः पूज्यतम चरणानां श्रीमदमास्वातिवाचक-जिनभद्रक्षमाश्रमणकलिकालसर्वज्ञशब्दानुशासनशासनसर्वतन्त्रस्वतन्त्रहेमचन्द्रप्रभूणां पारगतगदिताऽऽगमानां च विद्यमानानामाचारादीनां तीर्थप्रभृतिनदीभूधराणां, परे तु यद्यप्यनुसरन्ति स्वाराध्यतमान् कुन्दकुन्दाऽमरचन्द्र-प्रभाचन्द्राऽऽदीन् वाराणसीदासाद्यास्तत्कालीना नग्नाटाग्रेसरा २ अध्यात्मव्याजेन मोषकाः श्वेताम्बराध्वन इति ख्याताः, परं नावलम्ब यन्त्यागमं पारगतमदिततया, तन्मतं हि "व्युच्छिन्नमेवाऽऽगमकदम्बकं श्रीमद्गणभृत्प्रणीतं समूलं २५तिष्ठते धर्मस्वरूपं इन्द्रनन्द्यादिप्रणीत आगम इति" सत्यपि च चतुरशीतिजल्पपट्टकोल्लिखितेष्यनेकशी विवादसम्भवे मुख्यतयाऽत्र २७ २८तन्मूलभूता धर्मोपकरणधारितादिकाः साधिता न्यायाचार्यैरत्र, व्यक्तो हेतुंदिगम्घरपृच्छाऽऽध्यात्मिकोपहासश्चेति द्वयमत्र निर्माणे, स्पष्टश्चासौ २६ गाथायामेकचत्वारिंशतमान, तथा च यः कश्चित्परुषवाक्प्रसरोऽत्र स तदीयपृछापैचित्र्योपहासमूलक एव भविष्यति इत्यनुमातुसुलभमेव मध्यस्थानां. "न्यायाऽऽचार्यपादाश्च कदा कतमं भूमण्डलं मण्डयामासुः १ का च श्रीमतामुपकारिता ? का च जन्माऽऽदिपाविता भूः ! उ•असाधारणविद्याव्रततिवृन्दारकद्रनिभ श्रीमद्धिनिदानामरवनायमाना के तत्रभवत्पूज्याः पूज्याः ? के च'ततोभवद्भिर्विहिता मिथ्याज्ञानापुरन्धतमसतिरस्कारतत्पर-कल्पान्ततरणिविधानवेधसः सदालोका ग्रन्थालोः ' इत्यादि वेद्यं विद्याऽवदातचतुष्कद्वात्रिंशद्वात्रिंशिकेक्षिभिरिव श्रीमद्ग्रन्थमालातो मुद्रितायाः, शेषा इव शेषीभूताः श्रीमतां ग्रन्थमणयोऽल्पा अपि ख्यापयन्त्येव महिमोदधेर्माहात्म्यमनधं, कथंकारं च कलयामासुरभावं उशेषा अल्पेप्यन्तरे श्रीमतां छन्दोवृत्त्यादिका इति न नियतमनस्यते, सामान्येन तु "ज्ञानावरणनिदान-ज्ञानसाधनोपेक्षादीनि कारणानीति चकास्याच्चतुरेतरजनजातचेतसीत्यलमतीतकालीन3८फलातीतविचारणया. प्रथमगाथोपक्षेपः-स्मृतिमानिन्युस्तावदुपकारितया परगुरु शठाऽसुरकमठविहितविघ्नजलाऽविध्यातध्यानाऽग्निसाधितस्वाऽऽत्मश्रेयांसं श्रीमत्पार्श्वप्रभु °वरीवर्त्तदनगारशतालकृत 'विजयशाखा' 'वीरुत्कन्द-श्रीमद्विजयदानसूरीश्वरपट्टाऽचलाऽचलप्रभ-श्रीमडीरसरिचरणसरोरुहसेवापटपद-श्रीमद्विजयसेनपट-नभोङ्गणनभोमणिं श्रीमन्तं विजयदेवसूरीन्द्रमपरगुरु न्यायाचार्यपादाः कृतज्ञशिरःशेखराः.

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188