Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
कल्प० टिप्पण ]
[ ४९ एतद्धि वर्णनं खलु संहनन चतुष्ककालाऽवस्थितिज्ञापन परमाऽऽवश्यकचूर्णि-वृत्ति-श्रीत्रिषष्टिशलाकापुरुषचरिताऽऽदिग्रंथोल्लेखाऽनुरोधेन सङ्गमनीयम् ।
अन्यथा चूर्णिकृदाद्यभिमतेन सह विरोधोद्भावनं स्यादिति सद्गुरूत्तंसाऽऽगमतत्त्वतलस्पर्शिगीतार्थमूधंन्याऽऽगमोद्धारकाऽऽचार्यमतल्लिकानां हृद्गतः गर्भार्थः समन्वयशैल्योहनीयः । ७४. आचेलक्यविधानस्य यत् मर्म-रहस्यं तस्याऽनवधारणेनेति मध्यमपदलोपिसमासमुपयुज्याऽत्र सङ्गतिः
कार्या। ७५. 'तथा' पदेन महाव्रतनिदानत्वपरामर्शोऽत्राऽवबोध्यः । ७६. एषा हि मान्यता गच्छाऽभिनिवेशवतामुपकेशगच्छीयानां स्वगच्छप्रतिष्ठाविवृतीच्ळावतां स्वाभिमत्येन
विकल्पिताऽस्ति । ७७. सुखातिशये मग्नस्याऽपि धर्मोद्यमस्याऽवश्यंविधेयत्वाच्छक्रस्तवस्योपबृह्यत्वादेव हेतोरित्यर्थः । ७८. ज्योतिश्शास्त्रानुसारेणलौकिकजनैरापादितमुख्यत्वनिरासायाऽत्र "ज्ञापक' पदं प्रयुक्त श्रीमद्भिः ।
एतेन च व्यज्यते यत्-ज्योतिश्शास्त्रं हि कर्मोदयादेापकमेव, न हि तेनैवाऽऽपद्यते बलात् किमपि, आपद्यमानसुखाऽऽदिकं हि प्राक्कृतकर्मोदयाऽपेक्षमित्यतः ज्योतिःशास्त्रसूचितविषमग्रहा.
ऽवस्थितिज्ञानेन शोकादेरकरणीयता प्रशस्येति । ७९. ब्राह्मणकुलस्य भिक्षाककल्पकुलत्वेन तदपेक्षया विशिष्टतां सिद्धार्थनरेन्द्रकुलस्य निरूपयत् "खत्तिए" पदं
जात्यकुलसूचकं विज्ञेयमिति पूज्याऽऽगमप्रज्ञाः सूरिवर्याः दध्वनुरत्र। ८०. अयं हि शब्दः दृष्टिवादस्य भेदपञ्चकीयतृतीयभेदाऽनुयोगाऽऽन्तरभेदयोः प्रथमानुयोग-गण्डिकानुयोग
रूपयोः सूचकःसन् कथा-चरिताऽऽदिग्रन्थानां प्रथमानुयोगत्वेन रूढ़संज्ञां समर्थयति । ८१. समर्थ्यते चैतत् ग्रन्थप्रान्तभागीयप्रशस्तिगतेनाऽमुना श्लोकेन, तथाहिः
"श्रीरामविजयपण्डितशिष्य-श्रीविजयविबुधमुख्यानाम् ।
अभ्यर्थनाऽपि हेतु-विज्ञेयोऽस्याः कृतौ विवृतेः ॥" ८२. एतद्धि व्यक्तीभवति प्रशस्तिगतेनाऽधस्तनश्लोकद्वयेन, तथाहिः
"समशोधयंस्तथैनां, पण्डितसंविग्न-सहृदयवतंसाः। श्रीविमलहर्ष-वाचकवंशे, मुक्तामणिसमानाः ॥ धिषणानिर्जितधिषणाः सर्वत्र प्रस्तकांतिकीर्तिकर्पूराः । मीभावविजयवाचककोटीराः, शास्त्रावमुनिकषाः ॥
प्रशस्ति श्लोकौ १३-१४

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188