Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
अध्यात्ममतपरीक्षोपक्रम
टिप्पणं (आनन्दलहरीसंज्ञ)
१. भीमान् चासौ अकलङ्कज्ञानकलितश्चति समस्य एतादृशश्चासौ जिनेन्द्रः, तत्प्रणीते इत्यन्धयः । २. इदं हि पदं 'आकाश' वाचि, ततश्च यथा दिन-रात्रिगतप्रकाशाऽन्धकारकृतो हि भाकाशस्य भास्वर-मली___मसत्वरुपोपाधिभेदः दृश्यतेतद्वयदत्रेत्यन्वयः कार्यः। ३. भृशम् अत्यधिक, अभीक्ष्णं भूयोभ्यः वा, वदन्ति=निरूपयन्ति इत्यर्थः । ४. संसाररूपे अपारे पारावारे समुद्रे भ्रमणस्य निबन्धनं हेतुभूतां निन्हवतामित्यन्वयः । ५. नपुसका इवेत्यर्थः ।
एते हि श्वेताम्बराणां वा दिगम्बराणामथं न हि किश्चित् लाभं जनयन्ति; प्रत्युत एते तु स्वास्छन्या
नुरोधतः यथारुचि उभयत्र प्रविशन्ति । ६. 'कल्पितां' इत्यस्य 'उत्सर्गापवादानुगताम्' इत्यनेन सह सम्बन्धः
भथ च स्वाऽभिमतकल्पनयैवैते श्वेताम्बर-दिगम्बरयोः उत्सर्गाऽपवादाऽनुगतत्वं प्रतिपादयन्ति, वस्तुतः प्रकल्प्यमानं हि श्वेताम्बराणामपवादाऽनुगतत्वं दिगम्बराणाञ्चोत्सर्गाऽनुगतत्वं शास्त्रसिद्ध
नास्ति। ७. स्वकलितोत्सर्गाऽपवादाऽनुगतत्वस्य अश्रद्धा संजायेत, एतादृशे हेतुबाते सत्यपि “तद अदृष्ट्वव"
अर्थात् तद्-स्वकल्पितस्याऽश्रद्धाजनक हेतुकदम्बकं, अदृष्ट्वैव असमीक्ष्यैव इति भावः । ८. साक्षात बाह्या-भ्यन्तरसाहाय्याऽनपेक्षं साक्षात्कारि=अवबोधकारि ज्ञानं केवलज्ञानं, तेन विफले=
रहिते इत्यर्थः । ९. ततः श्रतज्ञानात , सर्वज्ञोपदिष्टानुसारिण इति शेषः । १०. काकुवाक्यमिदम् , स्यादेवेत्यर्थः।। ११. तस्मिन् सति युक्त्यन्विते हि भाप्तोपदिष्टश्रुतज्ञाने सति तत् दुरवसे य=दुर्बोध्यम् न भवति इत्यर्थः । १२. अनाऽऽश्वास: अविश्वासः। १३. 'पर'पदेनाऽत्र प्रानिर्दिष्टाऽऽसन्नभव्यप्रतिपक्षाः दूरभव्याः ग्राह्याः, ततः परेषां दूरभव्यानाम् इत्यथः । १४. भास्वति-सूर्ये १५. तत्कालीनाः तीर्थकरसत्तासनाथचतुर्थाऽरके वर्तमानाः । १६. भरोषाः तीर्थकृत्सु रोषाऽभाबवन्तः इति ।
एतेन तोर्थकृत्सु रोषाऽभावमात्रेण नात्मनीनपथोऽधिगतिः, परन्तु :निषेधात्मकरीतिरिव विधानात्मकशैली अपि परमोपयोगिनी-तिन्यायात् तीर्थकृद्वचनेषु सुद्द ढाऽऽस्थामूलकविश्वासस्यापि शिवाध्वनीनतां प्रबलोपयोगितां प्राचख्युः श्री नन्तोऽनवद्यहृद्यकरुणासनाथाः आगमोद्धारकवर्याः ।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188