________________
'कल्प. उपक्रमः ]
[ ५१ "सकलाऽनादिरूढमूलाऽऽमयविनाशकं रसायनमपरं, २°कृतमप्यायासं निर्णयाय तत्वानां परोपकारपरायणा विना २'निवन्धं तीर्थप इव गणभृत्प्रतिष्ठां पदार्थसंपत्ति द्वारा न [तं] सफलयितु पारयन्ति, ततश्च युक्त एव श्रीमन्न्यायाचार्याणामायासो यथार्थतत्वनिर्णये तदुपनिबन्धे च.
अनुसारिणश्च पूज्याः पूज्यतम चरणानां श्रीमदमास्वातिवाचक-जिनभद्रक्षमाश्रमणकलिकालसर्वज्ञशब्दानुशासनशासनसर्वतन्त्रस्वतन्त्रहेमचन्द्रप्रभूणां पारगतगदिताऽऽगमानां च विद्यमानानामाचारादीनां तीर्थप्रभृतिनदीभूधराणां, परे तु यद्यप्यनुसरन्ति स्वाराध्यतमान् कुन्दकुन्दाऽमरचन्द्र-प्रभाचन्द्राऽऽदीन् वाराणसीदासाद्यास्तत्कालीना नग्नाटाग्रेसरा २ अध्यात्मव्याजेन मोषकाः श्वेताम्बराध्वन इति ख्याताः, परं नावलम्ब यन्त्यागमं पारगतमदिततया, तन्मतं हि "व्युच्छिन्नमेवाऽऽगमकदम्बकं श्रीमद्गणभृत्प्रणीतं समूलं २५तिष्ठते धर्मस्वरूपं इन्द्रनन्द्यादिप्रणीत आगम इति"
सत्यपि च चतुरशीतिजल्पपट्टकोल्लिखितेष्यनेकशी विवादसम्भवे मुख्यतयाऽत्र २७ २८तन्मूलभूता धर्मोपकरणधारितादिकाः साधिता न्यायाचार्यैरत्र, व्यक्तो हेतुंदिगम्घरपृच्छाऽऽध्यात्मिकोपहासश्चेति द्वयमत्र निर्माणे, स्पष्टश्चासौ २६ गाथायामेकचत्वारिंशतमान, तथा च यः कश्चित्परुषवाक्प्रसरोऽत्र स तदीयपृछापैचित्र्योपहासमूलक एव भविष्यति इत्यनुमातुसुलभमेव मध्यस्थानां.
"न्यायाऽऽचार्यपादाश्च कदा कतमं भूमण्डलं मण्डयामासुः १ का च श्रीमतामुपकारिता ? का च जन्माऽऽदिपाविता भूः ! उ•असाधारणविद्याव्रततिवृन्दारकद्रनिभ श्रीमद्धिनिदानामरवनायमाना के तत्रभवत्पूज्याः पूज्याः ? के च'ततोभवद्भिर्विहिता मिथ्याज्ञानापुरन्धतमसतिरस्कारतत्पर-कल्पान्ततरणिविधानवेधसः सदालोका ग्रन्थालोः ' इत्यादि वेद्यं विद्याऽवदातचतुष्कद्वात्रिंशद्वात्रिंशिकेक्षिभिरिव श्रीमद्ग्रन्थमालातो मुद्रितायाः, शेषा इव शेषीभूताः श्रीमतां ग्रन्थमणयोऽल्पा अपि ख्यापयन्त्येव महिमोदधेर्माहात्म्यमनधं, कथंकारं च कलयामासुरभावं उशेषा अल्पेप्यन्तरे श्रीमतां छन्दोवृत्त्यादिका इति न नियतमनस्यते, सामान्येन तु "ज्ञानावरणनिदान-ज्ञानसाधनोपेक्षादीनि कारणानीति चकास्याच्चतुरेतरजनजातचेतसीत्यलमतीतकालीन3८फलातीतविचारणया.
प्रथमगाथोपक्षेपः-स्मृतिमानिन्युस्तावदुपकारितया परगुरु शठाऽसुरकमठविहितविघ्नजलाऽविध्यातध्यानाऽग्निसाधितस्वाऽऽत्मश्रेयांसं श्रीमत्पार्श्वप्रभु °वरीवर्त्तदनगारशतालकृत 'विजयशाखा' 'वीरुत्कन्द-श्रीमद्विजयदानसूरीश्वरपट्टाऽचलाऽचलप्रभ-श्रीमडीरसरिचरणसरोरुहसेवापटपद-श्रीमद्विजयसेनपट-नभोङ्गणनभोमणिं श्रीमन्तं विजयदेवसूरीन्द्रमपरगुरु न्यायाचार्यपादाः कृतज्ञशिरःशेखराः.