SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्री आगमोद्धारकाssलेखित प्रस्तावनासंग्रहस्वरूपे श्रीश्रानन्दरत्नाकरे षष्ठं रत्नं श्रीअध्यात्ममतपरीक्षा प्रस्तावना श्रीमद्वाचकेन्द्राय नमः अध्यात्ममतपरोक्षोपक्रमः समाकर्णित पूर्वमेतद्विपश्चितां यदुत 'श्रीमदकलङ्कज्ञानकलित - जिनेन्द्रप्रणीते जन्तुजात- हिताssवहे पौर्वापर्यविरोधकलङ्कविकलेऽपि च जैनेन्द्रशासने विहायस इव दिनरात्रिभ्यां श्रीश्र - मणसङ्घस्य जातो द्वैधीभावः श्वेताम्बर - दिगम्बराभ्यां द्वयेऽपि च वावद्यन्त एव अहमहमिकया सर्वज्ञानुगतिकतां स्वेषामन्येषां तु संसारापारपारावारपरिभ्रमण निवन्धनमाचख्युर्निन्हवता. केचिनवीनवत्र्मोद्भवभावनाभावितास्तु तृतीयप्रकृतिका इवोभयायो ( १ ) भयानुसारिनराईणालोभान्धा द्वयेषामुत्सर्गापवादाऽनुगतां दिगम्बर श्वेताम्बराणां प्राचख्युः कल्पितामश्रद्धाननिबन्धने सत्यप्यदृष्ट्वैव तद्, आख्यान्ति च त्रयोऽपि यथास्वमाध्यात्मिकां स्वयं स्वयं, कतमषां श्रीमदाप्तमार्गानुसारी यथार्थतयाऽऽध्यात्मिकश्च समुदाय ? इति यद्यपि 'साक्षात्साक्षात्कारिज्ञान विकलेऽस्मिन् किल काले दुवसेयं यथावत्, तथापि यावत्तीर्थं श्रुतधर्मस्य श्रीमदाराध्यतमपादोपदिष्टस्यानुवर्त्तनात्सर्वज्ञोदितेरिव स्यादेव न किं 'ततो निर्णयः ? किमुच्येत च युक्त्य - न्विते तु १, " तस्मिन् सति तन्न भवति, तन्नाऽनाऽऽश्वासः कुत्राप्याऽऽगमगदिते पारगताऽनुमतवे. १२ " ७ भविष्यति चैवमपि आसन्नभव्यानां यथार्थतया तत्त्वाऽथोऽधिगमः श्रद्धानाऽऽदि चाश्रवादीनां, "परेषां तु न विद्यमानेऽपि श्रीमति परमेश्वरे "भास्वत्युलूकानामिव प्रकाशः स्वपरप्रकाशकः भवेत्, अन्यथा स्युरेव " तत्कालीना "अशेषा अपि सभ्याः सत्पदभाजो, न चैतदिष्टमपि मतं केनापि, तथा च "कार्य एव यथार्थतयाऽधिगमाय तच्चानामायासः नह्ययथावद् युक्तं रसायनमप्यपहरेद्वयाधिलेशम् अपि तु कुर्यादेव व्याधिशतानि दुरुद्धराणि, न "चर्ते धर्म विद्यते ,
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy