________________
४]
[ प्रस्तावनासमहे०
स्य सोदरस्यापि बलहीनत्वाऽऽकाङ्क्षोपायाऽन्वेषणा, तस्य निष्कामता, प्रव्रज्या, पत्यनुयायिता सत्याः, विषयवासना मत्तवाचाल नरवचन चेष्टाप्रसंगेप्यचलतः शीलप्रष्ठानामिति ।
चरिते युगाऽऽदीश्वरस्य सृष्टिव्यवहारारम्भो, राजादीनामुभय लोकहिताऽपेक्षया शास्तृत्वं, राज्यस्य प्रजोपकारिता, कला-महिलागुणानां चोदाहर्तृ ' ता, निर्वाणाऽभिकाङ्क्षिणां परिहारो राज्यावृद्धे:, निरभिष्वङ्गताऽऽहारे देहे परिजने यत्र कुत्रापि च, मोचनं च भावदयापरीतान्तःकरणतया स्वजनानामपि, उपदेशो राज- रङ्कसमतया, निःश्रेयसायोचितकारिता चोत्तमानामनुत्तमपथप्रवृत्तानां, भक्तिश्चोपकारप्रवराणां कलेवरस्यापि पवित्रपुद्गलानां परिग्रहः श्रेयस्कामानामित्यालोचनीयं विवेकलोचनानां ।
तदेवं निगदिते निरन्तरोपकारश्रेणिसाधितजन्तु जात कल्याणानां चरिताभिधान आये वाच्ये वाच्ये द्वितीये च स्थविरावलिलक्षगे, आरम्भ वैशले यायावच्छ्रीदेवर्द्धिगणिनस्तावत्स्थूललक्ष्याः स्थविरावल्यः प्रोक्ताः, अनेकानां शाखानां कुलानां च तिरोभूतत्वेन यथार्थतयाऽलक्ष्यमाणत्वात् न यथावल्लक्ष्यन्तेऽधुनाताः ( तनाः) ।
विशेषतोऽवधारणीयं चेह श्रीमज्जम्बूस्वामिवरिते संस्कारप्राबल्यं, शीलसन्नाहयुतता, प्रतिबोधशक्तिश्वाऽप्रतिहता ।
वर्ण्यमाने श्रीस्थूलभद्रे भगवति ब्रह्मचर्य संकल्पदाढ्य मागमानुसारिगुरोर्म हिमाऽव्याचाघा 'चतुर्मासीस्थितिः, संसर्गेपि योषितोऽस्खलिता शीलसंपत्तिः, प्रतिबोधशक्त्या मार्गावतारस्तस्यास्तया च रथकारस्य, प्रतिपातः सिंहगुहाश्रयिणो दर्शनमात्रात्, क्लेशपरंपराऽसहनं व्रतस्थितिश्च ।
श्रीमति वज्रस्वामिनि तु प्राग्भवस्मृतिर्ब्राल्येऽपि वैराग्यं मातुरुगाय रोदनं सभायां बादो, रजोहरणग्रहणायाऽन्याऽनादरः, पदानुसारिता, तीर्थप्रभावना, संघवात्सल्यमुपयोगकुशाग्रता च । आचार्ये आर्यसमिते योगचूर्णप्रभावः, प्रियग्रन्थे च मन्त्रचमत्कार इति ।
ततो वाच्ये तृतीये पर्युषणाकरणसमाचारी पञ्चाशतैव दिनैरिति निर्णयस्तत्र शास्त्रीयः, चतुर्मासीयाशन - विकृति ग्लानवैयावृत्य-गोचर वर्या-गृहाद्यत्रस्थान-सङ्खडी--लोच-वर्षागमनो-पाश्रयमात्र काऽऽदिग्रहण-क्षमणप्रभृतिः प्रकटीचक्र े प्रकटयशस्कैः पूज्यैरत्र ।
विद्यन्त एवाऽनेकाः प्रस्तुतटीकाव्यतिरिक्ताष्टीकाः, परमाधुनिकसाधूनां न तथाऽऽनन्दप्रदाः प्राकृताऽऽदिप्राचुर्यात्ता इति प्रार्थिताः पूज्या विबुधविजयैः श्रीरामविजयपादारविन्दमधुकराभैः नूतनवृत्तौ प्रार्थनाभङ्गभीरुभिराख्या पूज्यैः शोविता चेयं श्रीभावविजयगणिभिः श्रीविनय विजयोपाध्याय सपक्षैः । वाचनप्रथा चाऽस्याः पर्युषणापर्वणि प्रायः सर्वत्रेति देवचन्द्र लालभाई जैन पुस्तको द्धारा ख्याल्लक्षद्रम्मात्मकात् मुद्रितायाश्चाप्यस्या मुद्रणमारब्धमस्माज्ज्ञानकोशाचदध्यक्षैः ।
53