SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [ ४३ कल्प. उपक्रमः] विद्यन्तेऽस्प चूर्णिर्मागधी भाषामयी, किरणावली-दीपिके इति च वृत्ती, अन्तर्गच्यानि चाऽपरिमितानि, खाऽऽद्यख्याताः कल्पलताद्याश्च वृत्तयोऽष्टाऽष्टादिव्याख्यानमय्यश्च, सन्त्येवात्र तत्तन्मताऽनुगम्या इति विरम्यतेऽथातःक्षन्तव्यमुक्तं चेदलीकं मतिमोहाऽऽदिना कृपाभिलायुके मयि विवाय कृपां श्रीमदकलङ्क-देवपूज्य-चतुर्वर्ण-श्रमणसङ्घपादपङ्कजचञ्चरीके ॥ मास्यापाढे सिते वर्षे * द्वीपरसनन्देन्दुगे । आनन्दोऽनन्तजिद्भक्तश्चतुर्दश्यां जगाविमम् ।।१।। संसारिजीवानामिच्छा अभिलषन्ति समेऽपि च सौख्यं, ___दुःखेन वर्जितमनन्तम् । ईप्साऽपेतं तत्परमृते ___ऽव्ययं न भुवि कुत्राऽपि ।। ___+ + + ममता-त्यागशिक्षा तन्न विरहय्य चरणं, सत्यपि युगले वियोव-दर्शनयोः । चरणार्हो न च सममः, का वार्चा बाह्यलुब्धस्य ? ॥ पू० श्री आगमोद्वारकाऽऽचार्यप्रणीतभी दानधमें पञ्चपञ्चाशिकाप्रकरण श्लो० ३५-३६ ALBULDAN -AAAHITYA - - * द्वीप षड्नन्द चन्द्रगे
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy