________________
[ ४३
कल्प. उपक्रमः]
विद्यन्तेऽस्प चूर्णिर्मागधी भाषामयी, किरणावली-दीपिके इति च वृत्ती, अन्तर्गच्यानि चाऽपरिमितानि, खाऽऽद्यख्याताः कल्पलताद्याश्च वृत्तयोऽष्टाऽष्टादिव्याख्यानमय्यश्च, सन्त्येवात्र तत्तन्मताऽनुगम्या इति विरम्यतेऽथातःक्षन्तव्यमुक्तं चेदलीकं मतिमोहाऽऽदिना कृपाभिलायुके मयि विवाय कृपां श्रीमदकलङ्क-देवपूज्य-चतुर्वर्ण-श्रमणसङ्घपादपङ्कजचञ्चरीके ॥
मास्यापाढे सिते वर्षे * द्वीपरसनन्देन्दुगे । आनन्दोऽनन्तजिद्भक्तश्चतुर्दश्यां जगाविमम् ।।१।।
संसारिजीवानामिच्छा अभिलषन्ति समेऽपि च सौख्यं,
___दुःखेन वर्जितमनन्तम् । ईप्साऽपेतं तत्परमृते
___ऽव्ययं न भुवि कुत्राऽपि ।। ___+ + +
ममता-त्यागशिक्षा तन्न विरहय्य चरणं,
सत्यपि युगले वियोव-दर्शनयोः । चरणार्हो न च सममः, का वार्चा बाह्यलुब्धस्य ? ॥
पू० श्री आगमोद्वारकाऽऽचार्यप्रणीतभी दानधमें पञ्चपञ्चाशिकाप्रकरण श्लो० ३५-३६
ALBULDAN
-AAAHITYA
-
-
* द्वीप षड्नन्द चन्द्रगे