SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कल्प उपक्रमः ] मननीयं चात्र निर्दिष्टमनगारवर्णनं समितिभिरीर्यादिभिर्गुप्तिभिः कषायैर्विलीनैरन्तर्बहिःशान्तवृत्त्या आश्रयममत्व-किंचन-ग्रन्थो-पलेपरहिततया कांस्यपात्री शङ्ख-जीव-गगन-वायु-शारदसलिलपुष्करपत्र - कूर्म - खडिविहग-भारण्ड- कुञ्जर वृषभ--सिंह- मन्दर--सागर-चन्द्र-सूर्य- जात्यकनक- वसुन्धरा हुताशनदृष्टान्तैः (निरूपितया प्रतिबन्धस्य ) असत्तया च द्रव्य-क्षेत्र काल-भावविषयया सततमात्मश्रेयोऽर्थिभिः साधुभिस्तदनुसृतेर्मोक्षाङ्गतामभिमन्यमानैः । ज्ञान- दर्शन - चारित्राऽऽलय-बिहारवीर्यार्जव मार्दव- लाघव क्षान्ति-मुक्ति-गुप्ति-तुष्टि - सत्य-संयम- तपः सुचरितोपसेवित-निर्माणमार्गाचा - त्मभावनाकारणानि श्रीमत आख्यातानि । [- ४१ कैवल्यं च यथा यादृश, उत्पन्न, जातश्च यथा लोको, गणधारिणश्वेन्द्र भूत्याद्या जीव-कर्मतजीवतच्छरीर- पञ्चभूतसमानजातिनियम बन्ध-- देव-नारक- पुण्य-परलोक-मोक्षसन्देहभाजः कृताहङ्कारादिप्रभवाऽवज्ञाप्राग्भारा अपि अबोधुः(1) सपरिवाराः, निर्ऋतथ भगवान् त्रिंशद्वर्षाणि गार्हस्थ्ये द्वादश साधिकानि छानस्थ्ये त्रिंशत्कैवल्ये परिपाल्य मध्यमाऽपापायां कार्त्तिकामावास्यायां, जातं चान्तरं श्रीमतो देवगिणिनः पुस्तक प्रचारिणोऽशीत्यधिकनवशतमानं, विहारश्च भगवतो जातो मगधावनौ प्राचुर्येग, चतुर्मास्योप्यत एवास्थिक- चम्पा - वैशालिक-वाणिज्य- राजगृहीयनालन्दबाहिरिका-मिथिला-भद्रिका-लम्भिका श्रावस्ती-प्रणीत भूमि-प्रभृतिष्वेव जाताः । 'जन्मपूतं क्षत्रियकुण्डं निवृतिपूता चेयं मध्यमा न तथा वर्णित वर्णनास्पद' मिति कचित्, तन्न चाह, नहि जैनैस्तावदभिमतोत्कृष्टता धनधान्यादिना, किन्त्वात्मसमृद्धयैव, प्राप्तर्द्धिवर्णना तु पुण्यप्राग्भारफलदर्शनाय, तथा च "चिच्चा रज्जं चिच्चा रट्ठ" मिति सूत्रमप्याऽऽह तदानीं तस्याऽ पर्दिकतां कथितश्च "सिद्धस्थे राये" त्यनेन च राज्याऽन्वयः " सिद्धत्थे खत्तिए" इति तु गर्भसंक्रम" कारणतयैवोक्तं क्वचित्क्वचिदिति विमर्शनीयं विबुधैर्विगतमालिन्यैः । तदेवमाऽऽख्यायाऽन्तिमार्हच्चरितमाऽऽसनोपकारित्वेन पश्चानुपूर्व्याऽभिप्रेतत्वाद्वा जिनचरिताऽऽख्यानस्य श्रीपार्श्वप्रभ्वादिचरितानि प्रारब्धानि व्याख्यातुम् । तत्र श्रीपार्श्वप्रभु ने मिजिनयोश्चरिते आवेद्य शेषाणामजितान्तानां विंशतेरन्तराण्येवाख्यातानि विस्तृतिभिया कुतोऽपि वाऽन्यस्मात् कारणात्, तच्च्यवननक्षत्रादि तु सर्वमस्त्येव चावश्यके प्रथमानुयोग प्रधाने वर्त्तमानाऽवसर्पिणीवरव्यवहारप्रवर्त्तकत्वेन चाऽऽविर्भावितं श्रीयुगादिनाथचरितमन्ते सविस्तरं । ८० तत्र श्रीपार्श्वप्रभुवृत्ते तपोऽज्ञानावष्टब्धं, तत्फलं, तद्वतां भवान्तरानुयायिवैरवत्ता, सम्यग्दृक्प्रभावात्तद्वतां श्रेयश्च श्रेयमन्येवमुपद्रवकारिणामपीति । श्रीनेमिजिनेश्वरचरिते परिग्रहप्रसक्तानां भयं स्वजनाद् विबुधवाक्यादप्यनिवृत्तिः शङ्कायाः, प्रेरणं दाराणां विवाहादावतिधर्मिष्ठानां तादृशेऽपि सदयताऽऽशयदाढ्य निर्लोभता चिंतनं, भयास्पद
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy