Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
३० ]
[ प्रस्तावना संग्रह
तदनु प्रतिक्रमणप्रवृत्तस्वरूपं दर्शज्ञानचारित्राणामविराधकः श्रमणधर्मस्थित आलयविहारसमिति गुप्तियुत इतिरूपमुपदर्शयन्तो महात्मानो महात्रतपञ्चकरक्षणप्रतिज्ञां समाचख्युः आख्यश्व सावद्येतरयोगादीनाशातनापर्यन्तानेकार्थींस्त्रयस्त्रिंशदन्तान् परिहार्यधार्यतया महाव्रतप्रतिज्ञापरिपालनाय । निगमयन्तश्च महाव्रतोच्चारणं सविशेषार्हन् महावीरनमस्कारादवक् तदुपकारस्मरणमित्र प्रकटयामासुः स्थेर्यादीननुपमान् महाव्रतगुणान् ।
"
निरवद्ययोगानां स्वाध्यायमूलत्वेन श्रुतसमुत्कीर्तनां तदतिचारप्रतिक्रमणं च चिकीषुभिरङ्गा ऽनङ्गत्वेन प्रतितीर्थं नियताऽनियतत्वेन श्रुतं विभज्यते द्विधा, तत्रापि प्रत्यहं क्रियोपयोग्याऽऽवश्यकं व्यतिरिक्तं चेति व्यतिरिक्तमपि प्रथमपश्चिमपौरुष्यध्येयम् कालिकमितरत्तूत्कालिकमिति सप्रभेदस्यैव तस्याSSख्यानाय क्रमश आवश्यकाध्ययनानि, उत्कालिकानि, कालिकानि, अड्गप्रविष्टानि चाऽऽख्युः ख्यातमहिमानो यथागहन न्यायेनाऽऽख्यातं च तत्रार्हद्भगवदाख्यातगुणादीनां श्रद्धानादि कार्यतया, अन्तःपक्षं कृतानां वाचनाऽऽदीनां दुःखक्षयाद्यर्थमुपसम्पत्तिमकृतानां च तेषां तत्र प्रायश्चित्तप्रतिपच्यादि प्रतिपाद्य, विश्रुतकीर्तिश्रुतधर्मवाचकेभ्यस्तदाऽऽराधकेभ्यश्च निरूप्य नमस्कारमात्मीयानाराधनामिथ्यादुष्कृतं समर्प्य, कीर्त्तिताऽविककीर्त्तिः श्रुतदेवता श्रुताधिष्ठात्री | आवश्यकदीनां विषयाद्युपदर्शनं तु नादृतम् विस्तारभियाऽऽप्रस्तुतादेश्चाभ्यूां वा स्वयं धीमद्भिः । शेषं विध्याऽऽदि क्षामणाऽऽदि च विध्युपयोगीति विभावनीयं प्रेक्षावद्भिः, परमवश्यमेतावताधिकारप्रबन्धेन भविष्यति भव्यानामावश्यकताप्रतिभानमेतस्योपयोगिता चातिशायिनी सूत्रस्य सविवरणस्य मुद्रणस्य च प्रतिभासिष्यत इति न तत्र वाच्यं किञ्चित् ।
विवरणं त्वेतद्वैक्रमाब्दीयद्वादशशतककालीनाचार्य श्रीमद्यशोदेव पादैर्द्वध्धं श्रोमदणहिल्लपत्तने सौवर्णिकनेमिचन्द्र पौषधशालास्थितैः श्रीमत्सिद्धाधिपे शासति राज्यं श्री मच्चन्द्रकुलोनश्रीवीरमिश्रगणिभुजिष्य शिष्य श्रीचन्द्रसूरिपादपद्ममधुपाभैः, श्री मत्प्रणीतो नान्यः कोप्युपलब्धो ग्रन्थो यदि परं स्याज्ज्ञातः कस्यापि धीधनस्य, ज्ञापनीया वयं सोपस्कारमित्याशास्महे, उपास्महे च तत्पादान् ये यथायथमवगणय्येदं निःश्रेयससाधनाय सफलयेयुः श्रुतोदीरितम्, व्यवस्थादि च ज्ञानोद्धारकोशद्रविणादिविषयं मुद्रितपूर्वं मुद्रित पूर्वेतिन
तत्रायासः ॥
मुद्रणे चाऽस्याऽभूत्पुस्तकमेकं मूलाधारभूतमस्मदीयं वैक्रमवर्षीयषोडशशतीयं शुद्धतमं, द्वितीयं च त्यक्तसुगतिमार्गमूललुम्पका नुगतढुण्ढककुमार्गश्रीमदानन्दविजयपादानां शिष्यवरैर्ज्ञानकोशविस्तारप्रयतैः श्रीमत्कान्ति विजयमुनिभिः प्रहितं शुद्धतमेव कृतेऽप्यत्र शोधनादिप्रयासे सुलभत्वाच्छद्मस्थस्खलनस्य दृष्टिदोषादक्षरयोजकदोषाद्वा यत्किञ्चिद्भवेदशुद्धिजातं तद्वाच्यं शोधयित्वा

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188