Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 64
________________ कल्प० उपक्रमः] लभ्यन्ते च प्रतयोऽपि अष्टमाध्ययनतोल्लेखिन्योऽनेकाः, काचित् काचिच्च तथा लिखिताऽपि प्राचीना, श्रीमति च स्थानाङ्ग स्पष्टमुल्लेखोऽस्याष्टमाध्ययनतया स्थाने १ दशमे, तुर्ये च समवायाख्ये प्रवचनपुरुषाङ्गभूतेऽङ्ग दृश्यतेऽस्यातिदेशो १६"जहा कप्पे” इति वचनेन [इति] नाऽऽरेकाऽस्याऽष्टमाऽध्ययनतायां दशाश्रुतस्कन्धस्य । ____ २०"समणे भगवं महावीरे बहणं समणाणं.” इत्यादिवचनतो नेदं व्यरचि महापुरुषेणाप्पनेने'-त्यप्य तिरेका न हितावहा, २२"सणयं सोदाहरण" मित्यादि वचनादे२३ तस्मिन्नपि केषाश्चित् साङ्गोपाङ्गानां तत्रत्यानां सूत्राणां पासात् सूत्रमिदमेव । एवमेव च २ प्रज्ञापनादौ गौतमायभिधानाङ्कितेऽपि निर्धार्यम् , नतूच्छङ्कलप्रेरितैर्भाव्यं नास्तिकैः । स्वकालावध्यन्तरज्ञापनाय २६चान्तरेषु स्थविरावल्यां चाख्यायि श्रीदेवर्द्धिगणिपूज्यैः स्वं यावत्कालोऽन्तरं च 3°एतस्य एतदाधारेण श्वेताम्बराणां च प्रामाणिकता निश्चीयते 3 'मथुरापुरीयशिलालेखावलोकनतः, यतो दृश्यते ७२तत्रभगवत्यस्मिन्नाऽऽख्यातानि शाखा-कुलाऽऽदीनि, प्राचीनतमाश्च ते लेखा इति सुस्थं समम् । पञ्चशती चाचार्याणां शासनप्रवराणामासीत्तदा पुस्तकाऽऽरोहणससंदि, 3नचर्ते तस्या विश्वासमहेंदाऽऽख्यातोऽप्यर्हताऽऽगमो विश्वासमन्यथा ४ तत्रभवन्नाम्नैव प्रख्यापयेत्सर्वमाविष्कृत्य स्वमनीषाकल्पितं, 'पुराण[प्रभाव]प्रस्थापकान्ययूथिकवत् । तदियतावसेयमेतद् यदुत पर्यवसानस्थविरावलिभेदं रचितमन्येन, नत्वन्यदिति, पाश्चात्यपट्टावलीव तस्या न्यासात् , भाषाशास्त्राऽपेक्षयाऽपि नाऽस्याऽर्वाचीनता, तथाविधस्वादुसुगम पदप्रबन्धमयाउनेककारणानामऽत्राऽवलोकनात्तद्ध तुभूतानाम् । सामाचारी प्रकरणमपि तथा विधसुविहितयोग्यं समाचारवृन्दमाविर्भावयत् किमिव न तोषयेत् सद्गतिनिदानसदाऽऽचारलोलुपान् । ४°तदेवं श्रीमदकलङ्कमहावीरादिऋषभपर्यन्ताञ्जिनाधिपान , "सुधर्मसुधर्मावनतांह्रिपद्मसुधर्माऽऽदिदेवर्द्धिगणिक्षमाश्रमणपर्यवसानान् स्थविरान् , स्वर्गाऽपवर्गनिबन्धनश्रामण्यसाधक पर्युषणाऽऽदिप्रत्युपेक्षणाऽन्तान् समाचारान् प्रकटयत् प्रकटप्रभावमेतदिति मङ्गलमेव तत्र भवतां श्रमणानाम् , विशेषतश्चाव स्थाने प्रतिष्ठान इवाहतां वर्षावासस्य अनन्तानुबन्धिनिवारणप्रत्यलसांवत्सरिकप्रतिक्रान्तिनिखिलकर्मक्षयक्षमतपःकर्मप्रभृतिप्रचुरतरधर्माधारस्य । अत एव चाऽऽचारोऽप्यं शास्त्रीयो यदुत-यदा भवति श्रमणानां भगवतामर्हताऽवलोकनेन वर्षावासस्य क्षेत्रे चिकीर्षा वर्षावासीया दृढा, तर्हि विद "ध्युनिशीथेषु पञ्चसु निशीथवर्णितकल्पेन कल्प"कर्षणं समस्तसाधुमध्यगता गीतार्थाः, श्रीमज्जिन गणभृदावलिस्मरण-सामाचारीज्ञानानां परममङ्गलत्वात् , परमपुरुषनामतत्समाचारश्रवणेनोद्भूतेर्विघ्न वृन्दारकविलयस्य,

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188