Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
[प्रस्तावनासंग्रहे ३३. 'प्रभृति' पदेनाऽविरतानामपि प्रहः, तेन प्रतिक्रमणस्य विरतिनयत्यादाराधनाविधिप्रतिरूपत्वं न सङ्गति
मङ्गति । ३४. पाक्षिकसूत्रे महाप्रताऽऽलापकेषु एतत् पदकदम्बकं समुपलभ्यते । ३५. अत्र 'तत्' पदेन गतभवीयपापप्रतिक्रान्तिर्विवक्षिता । ३६. शास्त्रविहिते नियतकालेऽतीतभवपापालोचनस्य विहितता न दृश्यते, एवं हि एतत् पापमालोचयि.
तव्यमिति विधानमपि नोपलभ्यते, अनुपलम्भेऽपि विधानस्य सापेक्षतया गुरुनिश्रया कासांचित् प्रवृ. त्तीनां लब्धजन्मत्वेऽपि अन्त्यसमये आलोचयितव्यदृष्कृतानां प्रायश्चित्ताऽऽसेवनप्रायोग्यस्य कालस्या
पर्याप्यमानत्वात् गतभवपापाऽऽलोचनं न हि प्रतिक्रान्तिकुक्षिगमिति । ३७. गतभवीयपापानामालोचनाया अवश्यकर्त्तव्यत्वरूपकल्प-मर्यादाऽनुपातित्वं यदि चाभविष्यत्तर्हि दैव
सिकाऽऽदिप्रतिक्रमणपञ्चकवत् एतद्विधस्यापि सत्तासम्भवोऽभविष्यत् । ३८. अत्र 'यतिपति' पदेन तीर्थकरा विज्ञेयाः। ३९. एतद्धि गाथार्द्धम् सप्ततिशतस्थानकग्रन्थीयं श्री कल्पसूत्रवृत्तौ सुबोधिकायां प्रथमव्याख्याने कल्पदशक
वर्णनप्रसङ्गे ( पत्र ३०२ पं० १) एवमुपलभ्यते "देसिय १ राइय २ पक्खिय ३ चाउम्मासिय ४
बच्छरीय ५ णामा । दुण्डं पुण पडिक्कमणा मज्झिमगाणं तु दो पढमा" ॥ इति ॥ ४०. द्वाविंशति तीर्थकर-मार्गानुसारिवदित्यर्थः । तद् द्वयम् दैवसिक-रात्रिक प्रतिक्रमणरूपमित्यर्थः । ४१. "तं दुरुह सय दुक्रालं, इयराणं कारणे इउ मुणिणो" सप्ततिशतस्थानकग्रन्थीयैषा गाथा कल्पसूत्र
प्रथमव्याख्याने सुबोधिकावृत्तौ (पत्र ३ पृ. २५० ३) समस्ति । ४२. कायोत्सर्गादिसामान्यभेदमित्यर्थः । ४३. एतत्पदेन प्रसङ्गतः प्रक्रान्तं हि पाक्षिकसत्रं विज्ञेयम् । ४४. तदा श्री तीर्थकरकाले भवम् इत्यर्थः । ४५. आगमानां लेखनकाले श्रुतस्थविरैः संकलितत्वरूपादिति शेषः । ४६. तीर्थानुसारिणामागमश्रद्धालूना मित्यर्थः । ४७. गणधरानामर्वाक्काले संकलितानां प्रज्ञापनानन्दीप्रमुखागमानां नामनिर्देशेन पाक्षिक सत्रस्य गणभृत्का
लीनत्वमाश्रित्य विप्रतिपत्तिमुखेन संशयदोलारूढाः अधुनातनाः केचन तथाकथितविद्वांसोऽपि
श्रमणाः, अतस्तेषां हितायेदं निर्वचनं पूज्यागमोद्धारकनीभिः क्लुप्तमस्ति । ४९. रचनासमय इत्यर्थः । ३९. अवश्यकरणीयमित्यर्थः । ५०. प्रतिक्रमणकरणमित्यर्थः । ५१. 'तत्' पदेन 'श्रमणप्रतिक्रमण' सूत्रस्य परामर्शः । ५२. पाक्षिकसूत्रमित्यर्थः । ५३. 'निर्णायते' इति प्रयोगेनात्रैवं पूज्यपादाः ज्ञापयन्ति यत् ऐतिह्यापेक्षया गुरुचरणोपास्तिसमधिगम्यमुनि
मलश्रुतानुसारिणीधीषणाप्रतिभोद्भावितर्कबलेन, 'सिद्धस्य गतिश्चिन्तनीये' इचि न्यायानुसारं सम्यग्

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188