________________
[प्रस्तावनासंग्रहे ३३. 'प्रभृति' पदेनाऽविरतानामपि प्रहः, तेन प्रतिक्रमणस्य विरतिनयत्यादाराधनाविधिप्रतिरूपत्वं न सङ्गति
मङ्गति । ३४. पाक्षिकसूत्रे महाप्रताऽऽलापकेषु एतत् पदकदम्बकं समुपलभ्यते । ३५. अत्र 'तत्' पदेन गतभवीयपापप्रतिक्रान्तिर्विवक्षिता । ३६. शास्त्रविहिते नियतकालेऽतीतभवपापालोचनस्य विहितता न दृश्यते, एवं हि एतत् पापमालोचयि.
तव्यमिति विधानमपि नोपलभ्यते, अनुपलम्भेऽपि विधानस्य सापेक्षतया गुरुनिश्रया कासांचित् प्रवृ. त्तीनां लब्धजन्मत्वेऽपि अन्त्यसमये आलोचयितव्यदृष्कृतानां प्रायश्चित्ताऽऽसेवनप्रायोग्यस्य कालस्या
पर्याप्यमानत्वात् गतभवपापाऽऽलोचनं न हि प्रतिक्रान्तिकुक्षिगमिति । ३७. गतभवीयपापानामालोचनाया अवश्यकर्त्तव्यत्वरूपकल्प-मर्यादाऽनुपातित्वं यदि चाभविष्यत्तर्हि दैव
सिकाऽऽदिप्रतिक्रमणपञ्चकवत् एतद्विधस्यापि सत्तासम्भवोऽभविष्यत् । ३८. अत्र 'यतिपति' पदेन तीर्थकरा विज्ञेयाः। ३९. एतद्धि गाथार्द्धम् सप्ततिशतस्थानकग्रन्थीयं श्री कल्पसूत्रवृत्तौ सुबोधिकायां प्रथमव्याख्याने कल्पदशक
वर्णनप्रसङ्गे ( पत्र ३०२ पं० १) एवमुपलभ्यते "देसिय १ राइय २ पक्खिय ३ चाउम्मासिय ४
बच्छरीय ५ णामा । दुण्डं पुण पडिक्कमणा मज्झिमगाणं तु दो पढमा" ॥ इति ॥ ४०. द्वाविंशति तीर्थकर-मार्गानुसारिवदित्यर्थः । तद् द्वयम् दैवसिक-रात्रिक प्रतिक्रमणरूपमित्यर्थः । ४१. "तं दुरुह सय दुक्रालं, इयराणं कारणे इउ मुणिणो" सप्ततिशतस्थानकग्रन्थीयैषा गाथा कल्पसूत्र
प्रथमव्याख्याने सुबोधिकावृत्तौ (पत्र ३ पृ. २५० ३) समस्ति । ४२. कायोत्सर्गादिसामान्यभेदमित्यर्थः । ४३. एतत्पदेन प्रसङ्गतः प्रक्रान्तं हि पाक्षिकसत्रं विज्ञेयम् । ४४. तदा श्री तीर्थकरकाले भवम् इत्यर्थः । ४५. आगमानां लेखनकाले श्रुतस्थविरैः संकलितत्वरूपादिति शेषः । ४६. तीर्थानुसारिणामागमश्रद्धालूना मित्यर्थः । ४७. गणधरानामर्वाक्काले संकलितानां प्रज्ञापनानन्दीप्रमुखागमानां नामनिर्देशेन पाक्षिक सत्रस्य गणभृत्का
लीनत्वमाश्रित्य विप्रतिपत्तिमुखेन संशयदोलारूढाः अधुनातनाः केचन तथाकथितविद्वांसोऽपि
श्रमणाः, अतस्तेषां हितायेदं निर्वचनं पूज्यागमोद्धारकनीभिः क्लुप्तमस्ति । ४९. रचनासमय इत्यर्थः । ३९. अवश्यकरणीयमित्यर्थः । ५०. प्रतिक्रमणकरणमित्यर्थः । ५१. 'तत्' पदेन 'श्रमणप्रतिक्रमण' सूत्रस्य परामर्शः । ५२. पाक्षिकसूत्रमित्यर्थः । ५३. 'निर्णायते' इति प्रयोगेनात्रैवं पूज्यपादाः ज्ञापयन्ति यत् ऐतिह्यापेक्षया गुरुचरणोपास्तिसमधिगम्यमुनि
मलश्रुतानुसारिणीधीषणाप्रतिभोद्भावितर्कबलेन, 'सिद्धस्य गतिश्चिन्तनीये' इचि न्यायानुसारं सम्यग्