________________
[३५
पाक्षिक० टिप्पणी]
व्यवस्थापनमुखेन नानाविधागमानुपातियुक्तिवजैर्वस्तुनः प्रामाणिकनिरुपणपद्धतिनैवैतादृशविशृंख
लितागमपदार्थानामाश्वासायहऽऽस्वरूपनिष्टङ्कनं सुतरामुपादेयम् । ५४. 'तु' पदेनैतद्विधप्रामाणिकशैल्या सुगुरुनिश्रयोह्यमानपदार्थनिर्णयकरणरीतौ सत्यामपि स्वाभिप्रात्यो
ज्जीवितच्छंदोऽनुरोधिकुतर्कानामेव प्रामाण्येनाऽयाथातथ्येनागमिकवस्तूनामश्रद्धाजननफलकं मतिव्यामोहादिजनकं विद्याभिमानादिजनितं यद्वा-तद्वा प्रलपनं न विश्वासाईमभ्युपगमाह चेति स्पष्टतरं
दध्वनुरागमतलस्पर्शिसद्बोधमर्मज्ञाः पूज्यपादाः । ५५. प्रथमाद्विवचनान्तमिदं रूपं नपुंसकलिंगीयम् । ५६. नवदीक्षिते इत्यर्थः। ५७. वाचनापृच्छादायकृतायामिति भावः । ५८. उत्कीर्तना नाम नामोल्लेखः । ५९. आलापकपट कानन्तरं श्रुतानां नामोल्लेखालापकादर्वाग् तनद्वावत्वारिंशद्गाथाकदम्बकस्यात्र निर्देशोऽ
त्रावबोध्यः । ६०. स्फातिः यथोत्तरं निर्विघ्नं शिष्यप्रशिष्यादिसन्ताने पठनपाठनादिप्रक्रान्तिप्रमुखाऽत्र विज्ञेया । ६१. सिद्धानां अभिधेयत्वेन श्रोतृलक्ष्यगोचरीभूतत्वेन च निर्दिश्य गीतार्थोत्तंसाः सूरिवर्याः आगमानां अब
णस्य सिद्धिपदप्रापकत्वं ख्यापितवन्तः । ६२. पाक्षिकसत्रस्य प्रारंभ एव द्वितीय गाथायां "जे अ इमं गुणरयणसायरमविराहिऊण तिण्णसंसारा"
इति पदकदम्बकेन ज्ञानस्य गुणरत्नसागरतां तदविराधनामुखेनोगसनायाश्च तदीयायाः संसारतारकत्वं निर्दिश्य पाक्षिकसूत्रस्यास्य श्रुतमहिमागरीयस्त्वपूर्णस्य सम्यश्रवणपाठादिना श्रुतज्ञानस्याऽविराधनादिना संसारपाथोधितरणप्रयोजनत्वेन सूचितवन्तः श्रीमन्तोऽनन्तोपकारिणः गणभृत्सत्तमा
इति परमार्थः । ६३. अनुयोगद्वारादिषूपवर्णितमावश्यकव्यतिरिक्तं हि श्रुतमत्रव्यतिरिक्तपदेन विज्ञेयम् ।
कर
-: अंतः प्रार्थना :कत्थ अम्हारिसा पाणी ! दूसमादोसदसिया । हा ! अणाहा ! कहं हुंता, जइ ण हुँतो जिणागमो॥