________________
श्री आगमोद्धारका लेखित प्रस्तावना संग्रहस्वरूपे
श्री नन्दरत्नाकरे
पञ्चमं रत्नं
श्रीकल्पसूत्रस्योपक्रमः
उपादीयतामुपादेयमिदमुपदीक्रियमाणं विधाय करुणा-कटाक्ष-पावने मयि त्रिलोचने कल्पसूत्राभिधानम द्वितीय - महिम- रत्न रत्नाकरं ।
9
ननु केन प्राणायि कदा ? कथं ? कुतश्व ? इति न ज्ञायते चेत् ? किमर्थो ग्रहणेन नः ? सत्यं ! भो ! वदान्यमूर्धन्याः ! परं निर्णीततरमेतत्प्रतिवर्षं श्रेयोनिः श्रेयस निबन्धनदर्शन- ज्ञानचारित्र-निदान - पर्युषणापर्वणि समाकर्णनेनास्य पावनस्य सव्याख्यानस्य यदुत प्रणेताऽस्य पूर्ववित्प्रवरः श्रुतकेाली श्रीमद्भद्रबाहु स्वामी, आसीच्चासौ पूज्यतमः श्रीमद कलङ्क-महावीरदेवाधिदेवात् षष्ठयुगीनत्वेन द्वितीयशतके, दुष्षमार - रजनी- 'रजनीचरायमाण - मेधाहान्यादि "घातजन्तुजातोद्धरण- कृपापरीतचेतसाऽनायासेन "आयतकालपरिश्रमलभ्यपूर्वेलाभविकला-नामनगारिणामुपकृत्यै आचार - विषय ' ' कयावदुत्सर्गापवादाध्व दिदृक्षान्त्रित जनमनः संतोषक-श्री छेदसूत्रान्तर्गतदशाध्ययनामक श्रीदशाश्रुतस्कन्धस्याष्टमान्ध्ययनतया नवमादन' 'वमात्प्रत्याख्यानात्षट्-'पञ्चाशदधिकशतद्वयमान- ''माहाविदेहीयहस्तिप्रमाणमपीपुञ्जलेख्यात्पूर्वादुद्धृत्य महा त्मना व्यरचीदम् ।
निरचायि च ''अथ प्रभवः प्रभुः । शय्यम्भवो यशोभद्रः संभूतिविजयस्तथा ।। भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् ।” इति कलिकाल सर्वज्ञ श्रीमडे मसूरि वचनाच्त- केवलिता, सा च संपूर्णचतुर्दशपूर्व विदा मेत्र, केवलिता च "लोकालोकाऽऽलोकाऽऽभोगप्रत्यलकेवलालङ्कृत-महर्षि तुल्यप्ररूपणारुषितत्वात् ।
अपलपन्ति च लुम्पका उप्तस्वश्रेयोमार्गा एनद् वदन्ति च ' नेदमष्टमाध्ययनं दशाश्रुतस्कन्धस्य" इति परं नैतत्समञ्जसं, यतो विलोवयते चूर्णौ विवृतमेतद्दशा " श्रुतीयायां
१६