________________
३० ]
[ प्रस्तावना संग्रह
तदनु प्रतिक्रमणप्रवृत्तस्वरूपं दर्शज्ञानचारित्राणामविराधकः श्रमणधर्मस्थित आलयविहारसमिति गुप्तियुत इतिरूपमुपदर्शयन्तो महात्मानो महात्रतपञ्चकरक्षणप्रतिज्ञां समाचख्युः आख्यश्व सावद्येतरयोगादीनाशातनापर्यन्तानेकार्थींस्त्रयस्त्रिंशदन्तान् परिहार्यधार्यतया महाव्रतप्रतिज्ञापरिपालनाय । निगमयन्तश्च महाव्रतोच्चारणं सविशेषार्हन् महावीरनमस्कारादवक् तदुपकारस्मरणमित्र प्रकटयामासुः स्थेर्यादीननुपमान् महाव्रतगुणान् ।
"
निरवद्ययोगानां स्वाध्यायमूलत्वेन श्रुतसमुत्कीर्तनां तदतिचारप्रतिक्रमणं च चिकीषुभिरङ्गा ऽनङ्गत्वेन प्रतितीर्थं नियताऽनियतत्वेन श्रुतं विभज्यते द्विधा, तत्रापि प्रत्यहं क्रियोपयोग्याऽऽवश्यकं व्यतिरिक्तं चेति व्यतिरिक्तमपि प्रथमपश्चिमपौरुष्यध्येयम् कालिकमितरत्तूत्कालिकमिति सप्रभेदस्यैव तस्याSSख्यानाय क्रमश आवश्यकाध्ययनानि, उत्कालिकानि, कालिकानि, अड्गप्रविष्टानि चाऽऽख्युः ख्यातमहिमानो यथागहन न्यायेनाऽऽख्यातं च तत्रार्हद्भगवदाख्यातगुणादीनां श्रद्धानादि कार्यतया, अन्तःपक्षं कृतानां वाचनाऽऽदीनां दुःखक्षयाद्यर्थमुपसम्पत्तिमकृतानां च तेषां तत्र प्रायश्चित्तप्रतिपच्यादि प्रतिपाद्य, विश्रुतकीर्तिश्रुतधर्मवाचकेभ्यस्तदाऽऽराधकेभ्यश्च निरूप्य नमस्कारमात्मीयानाराधनामिथ्यादुष्कृतं समर्प्य, कीर्त्तिताऽविककीर्त्तिः श्रुतदेवता श्रुताधिष्ठात्री | आवश्यकदीनां विषयाद्युपदर्शनं तु नादृतम् विस्तारभियाऽऽप्रस्तुतादेश्चाभ्यूां वा स्वयं धीमद्भिः । शेषं विध्याऽऽदि क्षामणाऽऽदि च विध्युपयोगीति विभावनीयं प्रेक्षावद्भिः, परमवश्यमेतावताधिकारप्रबन्धेन भविष्यति भव्यानामावश्यकताप्रतिभानमेतस्योपयोगिता चातिशायिनी सूत्रस्य सविवरणस्य मुद्रणस्य च प्रतिभासिष्यत इति न तत्र वाच्यं किञ्चित् ।
विवरणं त्वेतद्वैक्रमाब्दीयद्वादशशतककालीनाचार्य श्रीमद्यशोदेव पादैर्द्वध्धं श्रोमदणहिल्लपत्तने सौवर्णिकनेमिचन्द्र पौषधशालास्थितैः श्रीमत्सिद्धाधिपे शासति राज्यं श्री मच्चन्द्रकुलोनश्रीवीरमिश्रगणिभुजिष्य शिष्य श्रीचन्द्रसूरिपादपद्ममधुपाभैः, श्री मत्प्रणीतो नान्यः कोप्युपलब्धो ग्रन्थो यदि परं स्याज्ज्ञातः कस्यापि धीधनस्य, ज्ञापनीया वयं सोपस्कारमित्याशास्महे, उपास्महे च तत्पादान् ये यथायथमवगणय्येदं निःश्रेयससाधनाय सफलयेयुः श्रुतोदीरितम्, व्यवस्थादि च ज्ञानोद्धारकोशद्रविणादिविषयं मुद्रितपूर्वं मुद्रित पूर्वेतिन
तत्रायासः ॥
मुद्रणे चाऽस्याऽभूत्पुस्तकमेकं मूलाधारभूतमस्मदीयं वैक्रमवर्षीयषोडशशतीयं शुद्धतमं, द्वितीयं च त्यक्तसुगतिमार्गमूललुम्पका नुगतढुण्ढककुमार्गश्रीमदानन्दविजयपादानां शिष्यवरैर्ज्ञानकोशविस्तारप्रयतैः श्रीमत्कान्ति विजयमुनिभिः प्रहितं शुद्धतमेव कृतेऽप्यत्र शोधनादिप्रयासे सुलभत्वाच्छद्मस्थस्खलनस्य दृष्टिदोषादक्षरयोजकदोषाद्वा यत्किञ्चिद्भवेदशुद्धिजातं तद्वाच्यं शोधयित्वा