________________
वीत. स्तोत्र प्रस्तावना ]
[२९ विशेषतस्तु निर्देश एवमत्र यदुत-"मङ्गलादीनि स्फातिमन्ति भवन्ति शास्त्राणो-ति" मङ्गलमुपादायाऽऽदौ श्रोता च सिद्धाभिधेय एव श्रोतु प्रवर्त्तत इत्यदर्शि तदपि, प्रयोजनं चेमं १ गुणरत्नसागरमविराध्य तीर्णसंसारा ये' इत्यादिना सूचितं, सम्बन्धोपि चैतदनुसार्येवेति न पृथक प्रतिपादितः,
__ एवं प्रस्ताव्य सक्षेपेणोद्दिष्टानि महाव्रतानि पञ्च रात्रिभोजनविरमणठाष्ठानि यथोद्देश न्यायेन प्रथमे तत्र व्रते तावदुच्चार्य सूक्ष्मबादरत्रसस्थावरादिवधविषयकत्रिविधत्रिविधविरतिरूपां प्रतिज्ञां सङ्क्षपेण प्रतिक्रान्तिस्तावत्तदनु च विशेषतः प्रतिचिक्रमिषुभिव्यक्षेत्रकालभावतः प्रतिक्रमणीयं प्राणातिपातं विभज्य, धर्मस्य केवलिप्रज्ञप्तत्वादिद्वाविंशतिविशेषणविशिष्टस्याज्ञानत्वादिषोडशविशेषणविशिष्टनात्मना यदैहिकान्यभविकं तद्विषयकं कृतादि निन्दयित्वा, पुनरहंदादिसाक्षिकं प्रतिज्ञाय, विशेषेण व्रत उपस्थाय, दुःखक्षयाधुद्दिश्योपदर्य दाढर्यञ्च, तत्र प्रतिज्ञातस्तद्रक्षणाय विहारः ।
एवमेव च मृषावादादत्तादानमैथुनपरिग्रहरात्रिभोजनानामपि यथार्हमवगन्तव्यम् ।
नवरं मषावादे तदुद्भवः क्रोधलोभभयहास्येभ्यो, द्रव्यादिविभागे त्वाद्य षड् जीवनिकायाः, सर्वलोको, दिवारात्री, रागद्वेषौ चेत्यनुक्रमेण द्रव्याऽऽदिषु तथाऽत्र वाच्यं, परं सर्वद्रव्य-लोकालोको द्रव्य-क्षेत्रयोः परावयौँ ।
अदत्तादानोद्भवो ग्रामनगराऽरण्याऽल्पबह्वणुस्थूलचित्तवदचित्तवद्विषयतया, द्रव्यक्षेत्रयोः परावर्तस्तु ग्राह्यधार्यद्रव्येषु ग्रामनगरारण्येषु चेति ।।
मैथुनोद्भूतिर्दिव्यमानुषतैर्यग्योनिभ्यः, द्रव्यतो रूप-रूपसहगतयोः सचित्ताचित्तआदिषु, क्षेत्रत ऊर्ध्वाधस्तिर्यग्लोकेषु ।
परिग्रहप्रभवो द्रव्ये सचित्ताचित्तमिश्रेषु, भावतोऽल्पबहुमूल्ययोः । रात्रिभोजनमशनपानखादिमस्वादिमसंभवं द्रव्यतोऽशनादि, क्षेत्रतस्तापक्षेत्रं, भावतस्तिक्तकटुककषायाम्लमधुरलवणरागद्वेषा इति समुत्कीर्य पञ्चकं महाव्रतानां रात्रिभोजनविरमणव्रतषष्ठानां पापोद्भवतत्प्रवृत्तिहेतु;तन्निवृत्ति-निवृत्तिस्वरूप-तत्फलाऽऽख्यानद्वाराऽऽख्यायि भावनामूलभूतमतिक्रमवर्जनं अप्रशस्तयोगवर्जनादिख्यानेन ।
भावनास्तु पञ्चविंशतिरेवं मनोगुप्त्ये-षणाऽऽदाने-र्यासमिति-दृष्टानपानऽऽादानैर्हास्य-लोभभय-क्रोधप्रत्याख्यानाऽऽ-लोचितभाषणैरालोचिताऽ-भीक्ष्ण-साधर्मिक-सप्रमाणावग्रहयाचना-ऽनुज्ञापितपानाशनः स्त्रीपण्ढपशुमद्वेश्मासनकुडयान्तरसरागस्त्रीकथा-प्राग्रतस्मरण-स्त्रीरम्या क्षणा-ङ्गसँस्का र-प्रणीतात्यशनवर्जनैः प्रियाप्रियशब्दरूपगन्धरसस्पर्शेषु प्रीत्यप्रीतिपरिहारेण क्रमाद व्रतेषु पञ्चसु । षष्ठं तु न समेषु तीर्थेषु मूलगुणरूपमिति न तद्भावनाः परिगण्यन्तेऽतिक्रमास्तु सूर्यशङ्कितताऽतिमात्राहारादिना ।