Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
सहस्रावधानि-सूरिसत्तम-श्रीमुनिसुन्दरसूरि-रचितायाः #FFFFFFF श्री विद्य-गोष्ठ्याः 455
ई प्रस्तावना
听听听听听听听听听听听听听听
अवधारयन्तु 'विदितानवद्यविद्यावृन्दविदीर्णमोहान्धतमसो विदुषः परमवैदुष्यधुराधरणधौरेयानवद्यविद्याव्रजावदातात्मनां तत्रभवतां श्रीमतां मुनिसुन्दराह्वयानां त्रैविद्यनैपुण्यं ग्रन्थस्यास्य 'शैशवविहितस्यावधारणेन; लक्षणादिशास्त्रशिक्षारुचिरत्वमपि न कथञ्चनैतन्निरीक्षणेन "क्षुण्णमवलोकयिष्यते तत्रभवद्भिर्भवद्भिः, सदाचारपरीक्षाक्षमत्वमपि क्षमाधाराणामिवैषां पूज्यानामवलोकनेनैतस्यावतरिष्यत्येव वाग्गोचरातीतं दृष्टिपथं, यतोऽत्रावलोकनीयमवलोकनसौन्दर्यमत्रभवतां प्रयोगवैचित्र्यानुप्रासादिकमलङ्कारविद्वद्यमत्रभवद्भिः ।
प्रथमं तावद्भट्टारका वितेनुः स्वीयं जयश्रयङ्कविन्यासेन मंगलाचरणं जिनवरनतिमयं । ___ पूज्यानां हि समयोऽयं यद् ग्रन्थार मे “जयश्रीरान्तरारीणा"-मित्यध्यात्मपूर्णहृदयोदध्युल्लासशशधरसमश्रीअध्यात्मकल्पद्रुमस्याद्यपद्ये, “जयश्रियं रातु जिनेन्द्रचन्द्रमा" इत्यनल्पमहिमगुरुगणगरिमोगिरणपवित्रविविधपद्यमय्यां प्रीषल्यां च यथा 'विलोक्यते विज्ञैस्तथान्यसनीयो जयश्रीशब्दः, स एव चात्रापि, न केवलं गीर्वाणवदनावतारिण्यां गीर्वाणभाषायां किंतु स्वभावसुभगानेकार्थततिनिधानकल्पायां प्राकृतवाण्यामपि शान्तरसप्रधानायामयमेवाको न्यासि न्यासनिपुणैरुपदेशरत्नाकरादौ "जयसिरो”-त्याद्यवलोकनाच्छीमद्विहिते।
भवन्ति च पुरुषविशेषनिर्मिता ग्रन्था एवंविधाङ्काङ्किताः, यथा-भगवद्भिः श्रीहरिभद्रसूरिपादैविनिर्मितेष्वगण्यगुणाकरेषु ग्रन्थेषु विरहाकोऽङ्कि ''वाराणसीवासजातमदोद्धरविपश्चित्ततिविजयाऽवाप्तययथार्थन्यायविशारदपद-सदालोकलोचनलोभकानेकदुस्तरतरत्नाकरग्रंथशतविधानवितीर्णन्यायाचार्यपदा-ऽऽतक्रियाकरणासादितगण्युपाध्यायवाचकादिपदाः श्रीमद्यशोविजयचर
प्र०सं०१

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188