SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सहस्रावधानि-सूरिसत्तम-श्रीमुनिसुन्दरसूरि-रचितायाः #FFFFFFF श्री विद्य-गोष्ठ्याः 455 ई प्रस्तावना 听听听听听听听听听听听听听听 अवधारयन्तु 'विदितानवद्यविद्यावृन्दविदीर्णमोहान्धतमसो विदुषः परमवैदुष्यधुराधरणधौरेयानवद्यविद्याव्रजावदातात्मनां तत्रभवतां श्रीमतां मुनिसुन्दराह्वयानां त्रैविद्यनैपुण्यं ग्रन्थस्यास्य 'शैशवविहितस्यावधारणेन; लक्षणादिशास्त्रशिक्षारुचिरत्वमपि न कथञ्चनैतन्निरीक्षणेन "क्षुण्णमवलोकयिष्यते तत्रभवद्भिर्भवद्भिः, सदाचारपरीक्षाक्षमत्वमपि क्षमाधाराणामिवैषां पूज्यानामवलोकनेनैतस्यावतरिष्यत्येव वाग्गोचरातीतं दृष्टिपथं, यतोऽत्रावलोकनीयमवलोकनसौन्दर्यमत्रभवतां प्रयोगवैचित्र्यानुप्रासादिकमलङ्कारविद्वद्यमत्रभवद्भिः । प्रथमं तावद्भट्टारका वितेनुः स्वीयं जयश्रयङ्कविन्यासेन मंगलाचरणं जिनवरनतिमयं । ___ पूज्यानां हि समयोऽयं यद् ग्रन्थार मे “जयश्रीरान्तरारीणा"-मित्यध्यात्मपूर्णहृदयोदध्युल्लासशशधरसमश्रीअध्यात्मकल्पद्रुमस्याद्यपद्ये, “जयश्रियं रातु जिनेन्द्रचन्द्रमा" इत्यनल्पमहिमगुरुगणगरिमोगिरणपवित्रविविधपद्यमय्यां प्रीषल्यां च यथा 'विलोक्यते विज्ञैस्तथान्यसनीयो जयश्रीशब्दः, स एव चात्रापि, न केवलं गीर्वाणवदनावतारिण्यां गीर्वाणभाषायां किंतु स्वभावसुभगानेकार्थततिनिधानकल्पायां प्राकृतवाण्यामपि शान्तरसप्रधानायामयमेवाको न्यासि न्यासनिपुणैरुपदेशरत्नाकरादौ "जयसिरो”-त्याद्यवलोकनाच्छीमद्विहिते। भवन्ति च पुरुषविशेषनिर्मिता ग्रन्था एवंविधाङ्काङ्किताः, यथा-भगवद्भिः श्रीहरिभद्रसूरिपादैविनिर्मितेष्वगण्यगुणाकरेषु ग्रन्थेषु विरहाकोऽङ्कि ''वाराणसीवासजातमदोद्धरविपश्चित्ततिविजयाऽवाप्तययथार्थन्यायविशारदपद-सदालोकलोचनलोभकानेकदुस्तरतरत्नाकरग्रंथशतविधानवितीर्णन्यायाचार्यपदा-ऽऽतक्रियाकरणासादितगण्युपाध्यायवाचकादिपदाः श्रीमद्यशोविजयचर प्र०सं०१
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy