________________
[ प्रस्तावनासंग्रहे १२णाश्च ऐकारात संस्थापयामासुः प्रतिग्रन्थारम्भे,परम् आद्यानां प्रायश्चित्तसंबन्धादन्येषांचोपगङ्गमैङ्कारजापविधानात् कवित्व वित्त्वप्राप्तिसद्भावाद्यथाङ्ककरणे स्पष्टतरमुपलक्ष्यते लक्षणादिदक्षैः प्रयोजनं परं न एषां पूज्यानां प्रोक्तमन्तरेणान्यत् ,भविष्यति च कदाचित् तत् परं न तदस्माभि
यंलक्षि यदि परं स्यात्केषांचित् ज्ञातं ज्ञापनीया वयमुपकारधिया । ___अनन्तरं चापरगुरुस्मरणस्यावश्यकतामभिमन्यमानैरभियुक्त देवतास्मरणस्थानीयं यथार्थाभिधानभृतां श्रीज्ञानसागरनामधेयानां स्मरणमकारि,समुददीपि च २ प्रस्तुतप्रकरणप्रकरणपटिष्टोपदेशनिदानताज्ञापनेन तेषां विद्यनदीष्णता,२१ जायेतैव च जिज्ञासा जिज्ञासूनां २२श्रीमद्विषयिणी, साच समापनीया सुधीभिः प्रकरणकृद्विद्वहितगुर्वावलोगततत्प्रकरणावलोकनेन, तद्यथा:२४"श्रीसोमसुन्दरगुरुप्रमुखास्तदीय विद्यसागरमगाधमिवावगाह्य । प्राप्योत्तरार्थमणिराशिमनर्घ्यलक्ष्मी-लीलापदं प्रददते पुरुषोत्तमत्वम् ॥१॥"
श्रीसोमसुदराचार्यप्रवरा ये प्रकरणकृद्गुरवस्तेऽपि श्रीपूज्यपादवितीर्णोपदेशामृतपानपीनाः।
___ अनेन २७य आचक्षिरेऽनवलब्धग्रन्थसतचाः यदुतः-'न भट्टारकाः श्री सोमसुंदरपादान्तेवासिनः, कथमन्यथा भवेयुद्धयेऽपि सहाध्यायिनः ? कथंकारं च प्रायः समानवयस्कानां गुरुशिष्यभावोऽसंभव्येव च,लघीयद्भ्यः शिष्यार्पणं पूज्येभ्यः कुयुः श्री देवसुदरमिश्राः इतीति, केचित् ।
परमविचारितरामणीयकमेतत्, यतः ख्यापयन्त्येव पूज्यपादाः स्वयमेव श्रीमद्दीक्षितत्वमात्मनां शिष्यतामप्रतिमां च ।
२६"शिष्यस्तदीयोऽयमपीति मन्यते, श्रीवाचकेन्द्रष्वगुणोऽपि मादृशः । ग्रहप्रभोः पुत्र इति ग्रहावलौ, न पूज्यते पंगुरपीह किं शनिः ॥२०॥ अहो तेषां कराम्भोज-वीसानां सुप्रभावता ।
जातो यमौलिगर्योग्योप्यहकं मुनिसुन्दरः ॥२१॥" इतिगुर्वावलीगौरवाविष्का (गुर्वावल्यां)।
तन्न प्राक्तनाः कल्पनाशिल्पनिर्मिता विकल्पकल्लोलाः लावयितु स्युः "श्री सोमसुदरसूरिपट्ट एकपञ्चाशत्तमः श्रीमुनिसुदर" इत्यादिव्याख्यानकुलिशं° प्रभविष्णवः । प्रायः समानवयस्कत्वादिकारणानि चालक्षितसाधुपदगौरवार्हाणामेव चेतसि विदध्युर्वासनां, न तु विज्ञातगुरुपदैदम्पर्येतिहासानां'।
___ यच्च विद्यमानेष्वपि किमिति सोमसुदरेषु श्रीमद्देवसुंदरपादवर्णनमित्यनूद्यते तदप्यसमञ्जसमेव, यतो द्वयेऽपि ३२वेविद्यमाना एव ते, सत्सु च देवपादेषु यत्सोमगुरुपादवर्णनं तदेव