________________
गोष्ठी प्रस्ता० ]
तेषां तच्छिष्यतासूचकमित्यलं विशेषेण, वर्णनीयता तु श्रीमद्देवसुन्दरपादानामसमभक्तिप्राग्भारनिबृहद्गच्छाधीशत्वेन ३४ पूज्यपूज्यानां चातिशयितपूजास्पदत्व- '
3
भृतहृदयस्मरणीयत्वद्योतनाय,
स्याव्याहतेश्च, अत एव च " तद्विनेय" इत्यभिहितं श्रीमद्भिः ।
3६
.30
' सामान्यतस्तदियता प्रबन्धेन श्रीमतां दीक्षागुरवः श्रीसोमसु दरचरणाः, ज्ञानगुरवः श्रीमन्तो ज्ञानसागराः, गच्छाधिपा वो शाद्य तुच्छफलकल्पनकल्प महीरुहमाना देववदाराध्यपादाः श्रीयुतो देवसुदरसूरय इति निर्णयोऽनाबाधोऽव्याहतश्थ, ज्ञानसागरगुरूणां त्रैविविषयोपदेशाश्रय इति तदणीयो महिमाख्यानं ।
४०
ततो गोष्ठीविधान भूमिकल्पो विद्वद्विधानयोग्यायोग्यपरीक्षण सम्यग्विज्ञातवाङ्मयविद्वत्समागमोद्भवानन्दनन्दिश्चक्र े वक्रे तराशयैः, ४१ पश्चाच्छास्त्राभ्यासानुयोगावस रोदीर्णप्रतिभाविशुद्धबुद्धयाभोगः १ सद्गुरुसमायोगः २ सद्गुरुविनयप्रयोगः ३ पुस्तकप्राप्तियोगः ४ प्रमत्ततावियोग: ५ सततोपयोगः ६ ४ २ शुद्धयभियोगः ७ देहारोग्यभाग्यादीनि साधनान्यैदयुगीनान्तेवासिवर्गविमृश्यतमान्याचरव्युः ख्यातमाहात्म्याः, आख्याय च विद्वगोष्ठीगुणगणात्र ज्ञानद्रुमोन्मूलनमातङ्गत्रिवर्गविध्वंसनव्यग्रदर्पाऽपाकरणप्रकरणेऽनेकाननणुप्रभाववारांनिधीन् ४४ पुरुषसिंहान् यथार्थावाप्ताभिधानश्रीमद्दिवाकर- वादिचक्रचूडामणिप्रभुश्रीमल्लवादि- ४५ मनोहारिभद्रभरनिर्जितमोहमोषकोपद्रव श्रीमडरिभद्र- ४६ सर्वविसंवादिनिमूलस्वकल्पनाशिल्पिमात्रनिर्मित ग्रथततिवितननविज्ञाऽपगतलञ्जदिगम्बरमद निर्मथन देवसूरिसख्यश्रीदेव सूरिब्रह्म " ४७-४८ गोचरातिगनिरवद्यचा-तुर्विद्यविधानविज्ञाऽमारिपटहोद्घोषणख्यापिताभयप्रदत्वगुणमहिम-महीपालकुमारपालकुमुदकौमुदीपति-श्रीहेमचन्द्राचार्यप्रभृतीन् ज्ञानरत्नाकराणां कृत्यमतनुप्रभावं गुणोपार्जनावश्यकतां 'गुणवद्गृह्यतां लोकानामाराध्यतमतां च गुणिनामाविर्भावयामासुः ।
४६
५०
31
[
38
४
लक्षणगोष्ठ चांः-अन्तरेणेक् अध्ययने इति धातु अधीये इति १ उच्यतीति २ व्याघा इति ३, जागृक् निद्राक्षय इत्यंतरा जागर्त्ति इत्यादीनि त्याद्यन्तानि, पंचडलानीति समासे, त्यादौ त्रयोदशरूपाणि धातोरेकस्यासंसृष्टानि विना गमिं जगामेति' 'मारिरेकाम,' 'मामिनीभाम' 'माद्भ्यां' (माभ्यां ) 'दधिसेक्' इत्यादीनि रूपाणि, 'गतिकारके इति, 'नित्यादन्तरङ्ग बलीय इति च न्यायः ।
छन्दोनुशासन गोष्ठ्याः- मागध्यां ५७५००००००, उपहासिन्यां ४५५९७५००००, आर्यायां ५२९२०००० भेदाः प्रस्तारादयः षट् प्रत्ययाः ।
काव्यगोष्ठ्यांः–काव्यलक्षणं, शब्दार्थभेदाः, दोषाः, गुणाः, भूषणानि, अर्थवैचित्र्यहेतवः 1 प्रमाणगोष्ठ्यां चः- प्रामाणिकभेदाः, देवगुरुधर्मतत्त्वलक्षणानि ।