________________
[ प्रस्तावनासंग्रहे प्रस्तावनामात्रमेतदखिलमहदेव-निग्रन्थगुरु-निष्कलङ्क-धर्मयथास्थितवस्तुतत्त्वप्रतिपादनस्य । देवलक्षणं तत्र तावद्विपश्चि-द्वन्दवेद्यविद्यावर्यता निजगदू रागादिदोषानालीढत्वममलकेवल५२परिवढितां प्रतिहतात्मगुणप्रहननप्रत्यलघातिकर्मनिचयतां प्रशमामृतनिमग्नवदनेन्दुविकस्वरारविन्ददलप्रख्यनयनद्वन्द्वज्ञापितक्रोधादितिरस्कृति ५५ बालकमनीयकामिनीशून्याङ्कानुमापितस्मरतिरस्कारं द्विषद्दारणक्टुप्तास्त्रायोगख्यापितदोषप्लोष; व्यतिरेकेण निदर्शयामासुरन्येषां विस्तरतोऽतथात्वं अरक्तद्विष्टानां देवतत्त्वपरीक्षणाय परीक्षाचणाः । प्रोक्तवन्तः प्रवचनसौधस्तम्भश्रीमडारिभद्रीयलोकतत्ववचांसि "नेत्रनिरोक्ष्ये"त्यादितो “यस्य निखिलाश्च दोषा" इत्येतदन्तं ५६ श्लोकितदेव-तत्वाय स्तोकश्लोकास्पदाञ्छलोकान् , तथा “ईशःकिमिति", "ब्रह्मा चर्माक्ष-सूत्री"-ति च पद्ययुगल्याऽमलया परोक्तमप्यन्ववादिषुर्देवस्वरूपनिरूपकं । प्रतिपादितौ परेण मनुष्यमात्राऽसर्वज्ञत्वाख्यावदेवत्वदर्शको निषेधाय देवत्वस्यासिद्धयादिदोषाघातत्वदर्शनेन निरस्याऽसमकल्याणकरणप्रवणकल्याणकमहिमोद्भावनेन निरचैपुश्चेतनाभृच्चणाः श्रीजिनस्यैव यथार्थी देवतचावतारितां ६३लोकातिगावाप्तावस्थानां च सिद्धानां ६४प्लुष्टाऽनन्तकालप्रचितमूलनिचयकर्मनिकराणां स्वभावज्ञानदर्शन-वीर्यसुखानन्त्ययुक्तानामिति । . गरिमगुरुतास्पदश्रीगुरुतत्वपरीक्षणे समस्तश्रेयोवितरणदक्षसम्यग्दर्शनज्ञानचरणाराधन६'चश्ववस्तदुपदेशनपराः पञ्चमहाबतीधूर्धरणधौरेया गौरवार्हा गुरवो निरचायिषत "निश्चयाख्याननिपुणैः, प्रणिगदितं चाऽऽगमनिष्णातैरारम्भपरिग्रहनिरतानामगुरुत्वं माध्यस्थ्येन । ... अभ्युदयनिःश्रेयससाधनसाधीयोधर्मनिरूपणे अभयदान मिथ्यावचनादत्तादानाब्रह्मपरिग्रहेभ्यो निवत्तिः, क्रोधमानमायालोभाभिधानकषायचतुष्कधिक्कृतिः विनयार्जवादिगुणाधिकारश्च यत्र सुप्रयत्नप्रतिपादितः स एव धर्मः, कुतीर्थिककथितस्य तु तस्यातथात्वं जीवतत्वावबोधनद्रक्षणप्रयत्नाभावादसर्वज्ञप्रणीतत्वात् निस्त्रिंशपरिगृहितत्वाच ततं ततबोधांशुभिः पूज्यैः ।।
तत्राद्य हेतौ स्नानादेर्धर्मता सप्रसङ्गा निराकृता, प्रतिष्ठापितं चापां सजीवत्वं प्रकरणतो वीतरागाणामेव यथार्थवादित्वं च, द्वितीये च ७२ तदागमतत्प्रकाशकानामसर्वज्ञत्वं तदागमानां च परस्परविरुद्धार्थाविर्भावकताविनाभाविता-हिंसाद्यतिनिकृष्टोपदेशदानपटुता च साधिता, तृतीयस्मिंस्तु तस्मिन् सविस्तरं तत्परिगृहीतृणां निस्त्रिंशता भवाभिनन्दिता च प्रादुर्भाविता ।। ____ तदेवं देवगुरुधर्मरूपा तच्चत्रयी अत्राऽऽतताऽतनुबोधैः शैशवेप्यऽ शैशवमतिभिरिति यथार्थाभिधाऽस्य त्रैविद्यगोष्ठीति । यतो नात्र विश्वे वेविद्यते कापि "विद्याऽवदातकल्याणाऽपरा विहायैतत्तचत्रयीं, वेदनाद्विचारणात् प्रापणार्हत्वाचास्या नांशतोऽपि विद्यात्वं जंघन्यते । यथावदवबोधश्चा समाप्ति निरीक्षणादेवाऽस्या भावी । न हि सूर्यप्रयोजनं "मुकुराकान्ततद्विम्बेन बोभूयमानमवलोक्यते ।