________________
विद्यगोष्ठी प्रस्ता. ]
[. तथा चाशासे लब्ध्वाऽनया प्रस्तावनया प्रमेयं प्रमेयं समग्रामेनामध्येतु श्रोतुवा प्रयतेरन् प्रक्र्तेरैश्चैतदभिहिते तचत्रयाराधनेऽनल्पकल्पनातिगफलसंपत्तिसंपादनसमर्थ इति सागरान्तानन्दनामधेयः।
पूज्यानां चरित्रं नात्र विस्तरतो निरूपितं सोमसौभाग्य-हीरसौभायगुर्वावल्यादिषु मुद्रितचरेषु यथार्ह निरूपितत्वान्निरूपकैः, स्खलनायाश्च छद्मस्थस्वभावत्वादना ग्रहाया यदि कोप्यत्र मुद्रणादौ भवेदोषः प्रमायः परमकारुणिकैविधाय करुणामनुग्रहाभिलाषुके मयि, ज्ञापयितव्यश्च यदस्मिन्नस्मिन् स्थानेऽमुकोऽमुको दोषो, यतो द्वितीयावृत्तौ विदधामि विशोधनं,
तस्येह जातदोषस्य च वितरामि मिथ्यादुष्कृतं सकलजिनमार्गाराधनसावधानपूज्यचरणश्रीसङ्घसमक्षमिति १९६६ आश्विनशुक्लषष्ठ्यां सुरतपत्तनेऽलेख्यानन्देन ।
रागद्वेषौ हतौ येन, जगत्त्रयभयङ्करौ । स त्राणं परमात्मा मे, स्वप्ने वा जागरेऽपि वा ॥
कत्थ अम्हारिसा पाणी ।
दूसमादोसदूसिआ ॥ हा ! अणाहा ! कहं हुता !
जइ ण हुतो जिणागमो ॥