________________
★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★
पूज्यागमोद्धारकश्रीलिखितप्रस्तावना
विषमपदार्थसूचिका आनन्द-लहरी-टिप्पणी
१ श्री विद्यगोष्ठी kkkkkkkkkkkkkkkkkkkkkkkkkkkkkk १. "विदित" पदस्य सामान्यतः 'ज्ञात' रुपोऽर्थः सम्भवति, तथाऽपि प्रकरणसङ्गतिवशादत्र "प्रथित
=प्रसिद्धे"-त्यर्थोऽवबोध्यः । २. अन्धतमः-गाढान्धकारः । ३. परमवैदुष्यरूपा या धुरा तस्याः धरणे धौरेयाः वृषभाः, तथा अनवद्याः निर्मलाश्च याः विद्याः तासां
ब्रजेन=समूहेन अवदातः निर्मलः आत्मा येषां ते, ततश्च कर्मधारयः । ४. तिसृणां विद्यानां समाहारः त्रिविद्यं स्वार्थे अण्प्रत्ययकरणेन 'विद्य' पदनिष्पत्तिरत्र ज्ञेया। ५. ग्रन्थप्रान्त्यभागे उपान्त्यश्लोकस्थेन "बाल्येऽपि कर्मकुतुकान्मुनिसुन्दरेणे"तिपदकदम्बकेनैततस्पष्टीभवति। ६. लक्ष्यन्ते-बुद्धिविषयीक्रियन्ते सदसच्छब्दा येनेति लक्षणं व्याकरणशास्त्रम्। ७. न्यूनतादूषितमित्यर्थः। ८. मर्यादावाचि इदं पदम् । ९. "विलोक्यते" इत्यस्य “जयश्रीशब्दः" इत्यनेन सहान्वयः ।
___ तथा च “यथा........कल्पद्रुमस्याऽऽद्यपद्ये........गुर्वावल्यां विज्ञैस्तथा (ग्रन्थारम्भे स्वमर्यादासूचकत्वेन) न्यसनीयः जयश्रीप्रदः जयश्रीशब्द: विलोक्यते, स एव च अत्राऽपि" इत्यन्वयो विज्ञेयः १०. अत्र खलु पूज्यपादागमोद्धारकैः विज्ञनिष्पक्षपातिसद्गुरूपासनाशून्यमनस्कोभावित-प्राकृतभाषा निस्सार
त्वाऽसारत्वप्रतिपादनगर्भविशेषणप्रयोगद्वारा प्राकृत-भाषाया महत्त्वं व्यञ्जितमस्ति । ११. वाराणस्याः वासेन जातो यः मदस्तेन उद्धरा या विपश्चितां ततिः श्रेणिः तस्याः विजयेनावाप्तं यथार्थ यत् न्यायविशारदपदं यैः।
तथा सन-प्रशस्तः य आलोकः=भावप्रकाशः तद्वन्ती लोचने येषां तेषों लोभकाः मोहकाः ।
तथा आप्तक्रिया योगवहनाऽऽदिरूपा तस्याः करणेन आलादितं गण्युपाध्यायवाचकादिपदं यैः । इतिअर्थानुसारिणी खल्वत्राऽन्वयसङ्गतिर्विज्ञेया। १२. चरणशब्दोऽत्राऽऽप्ताऽभिजाताऽभिसन्धिरूपमर्यादाया पूज्यत्ववाचकः । १३. पूज्याचार्य-हरिभद्रसूरीणामित्यर्थः । १४. सांसारिकभागिनेय-हंसपरमहंसमुनिपराभवस्य बौद्धाभिरचितस्य निराचिकीर्षयाऽमर्षातिरेकात् सर्वान
तान् बौद्धविद्विषः सुतप्ततैलकटाहे वलदङ्गारभृतचूल्लिकोपरिस्थे काकरूपेणाभिचारप्रकारेणाऽऽकर्ण्य जुहूषापापस्य प्रायश्चित्तरूपेण गुरुवर्यप्रेरितवृद्धसाध्वीसङ्केतात् पश्चात्तापपथ्यधिव्रजता सूरिवरेण चतुश्चत्वारिंशदधिकचतुर्दशशतसम्मितग्रन्थाभिनवरचना सङ्कल्पिता, तेषां च प्रान्त्यभागे "विरह" पदोल्लेखः समुट्टङ्कितोऽस्ति ।