Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 54
________________ स्या० भा० प्रस्तावना] [२७ ननु निष्फलं तर्हि “नो सन्ती"-त्यादि "प्रमायावे"-त्यादि च वर्णनं वर्णन'चणानां सूरीणां गुणस्थानक्रमारोहगमिति चेत् अस्तु भवादृशामधः२२स्थानान्वेषणपरतया श्रीमतामपि तेषां कलङ्कदान नदीष्णानां २४तत्तथा. वस्तुतस्तु पूज्यपादैरप्रमत्ततामहिमाख्यापकतापरमन्वशासीदं, तथा चाऽऽ-"त्मशोधि कारकाणी' त्यध्याहृत्य व्याख्येयं, तदेवश्च 'आवश्यकानि तत्रात्मशद्धिविधायकानि न सन्ति' इति फलितोऽर्थः स्यात्तत एव चानन्तरमूचिवांसोऽनूचानप्रवरा यदुत-२७"सततध्यानसंयोगाच्छुडिः स्वाभाविकी यत" इति, श्रुत्वा चैवमुपवर्ण्यमानं फलमग्रमत्तताया यो विजह्यात्कश्चित्तानीति२८ शिष्टवान् “प्रमाद्यावे"-त्यादिना, विगतप्रमादस्तु तथानुष्ठानप्रवत्त एव स्यात्नच तस्य तजिहासा भवेत् स्वप्नेऽप्य भव्यानामिवानादिकालीनसंसारजिहासेवावाप्ताश्चाप्रमत्ता एव वन्दनककायोत्सर्गप्रतिक्रमणादिप्रवत्ता अनेक महात्मानोऽपवर्ग शीतलाचार्यभागिनेयाद्या इत्यलमप्रस्तुतेन । स्थितं चेदं यदपश्चिमपरमेश्वरपथानुसारिणः कुर्वन्त्येवावश्यकं सामायिकाद्यध्ययनपटकरूपं, तदपि पञ्चधा, देवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकभेदात् , 3°एतद्भवीय-प्रतिभवीये अपीति तु निरक्षराणां प्रलपितं, यतो नातीतका ठाद्भिन्ने एते, अनागतप्रतिक्रान्तिस्तु नाऽऽप्ताऽऽगममूला “अईयं पउिक्कमामी" त्यादिवचनात् , प्रत्याख्यानरूपापि सा नान्यभवीया स्यात् , न च सात्र परिगणनीयाऽऽवश्यकप्रकरणे, आराधनावसरे तु ३२"जमिहभवियमण्णभविय"-मित्यादि यत्प्रोच्यते प्रवचनवेदिभिस्तत् सामान्यालोचनादिरूपतया विरताविरत प्रभृतिसाधारण्येनैव च, प्रतिक्रान्तं च ४"इह वा भवे अनेसु घे"-त्यनेन तदिति उनार्थवत्ताधिक्यस्यावश्यकयोः, यहा संलेखनाराधनारूपं तदिति नावश्यकता तस्य, प्रतिनियत कालानुष्ठ यत्वाभावात् विधानाभावात् । अविधानेपि प्रायश्चित्तासेवनानेहोऽभावाच्च तथाऽस्य कल्पत्वे तु स्युरेवैते दैवसिकादिवदिति कृतम् प्रसक्तानुप्रसक्तन । ___ अवश्यं च पञ्चधाप्येतदनुष्ठे यमाद्यान्तिमयति पतिसमाराधनतत्परयतिभिः ४०"दुण्हं पण पडिक्कमणे"-तिप्रवचनवचनात् , नतु 'मध्यमत्रिजगत्पतिमार्गानुसारिवत्तद्वयमेव, वक्रजडानामैदंयुगीनानामेषामेवंविधकर्नव्यहत्वस्यैव समादेशादुपकारकत्वात् अप्रमादवर्धकत्वाच्च । किश्च प्रत्यहं देवसिकरात्रिके विधेये अधुनातनैमुनिवरिष्ठः, प्रतिपक्षं प्रतिचतुर्मासं प्रतिसंवत्सरं च तत्काल एव तत्तत् विधेयं नतु द्वाविंशतिजिनपतिमार्गानुगानगारस्तोमवत् ४२ "दुण्हं सय दुकाल”-मित्यादिवचनात् कारणजात एव प्रतिक्रमणद्वयं चेति, श्रावकास्तु वीतरागवानुसारिणोऽपि सर्वविरतानुसारिण इति न तेषां पार्थक्येन प्रतिक्रमणादिव्यवस्थेति तत्त्वं ।। प्रतिक्रमणेषु च सत्स्वपि कालादिभेदेन पञ्चविधेषु विहायोत्सर्गाऽऽ'दिसामान्यभेदं नकोपि

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188