Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
★★★★★★★★★★★★★★★★★★★★ + श्री आगमोद्धारकालेखितप्रस्तावनासंग्रहस्वरूपे *
श्री आनन्दरत्नाकरे
XXXXXXXX
XXXXX******
★★★★
★★★★ तृतीयं रत्न
स्याद्वादभाषा-प्रस्तावना *******************
नमोऽर्हद्भयः। अवधेयमिदमवधानधीधनैरेतत्तावद्यदुत प्रमाणाधीनैव मेयसिद्धिस्ततः सम्यग्ज्ञानं निःश्रेयसं च, ऊचुश्चात एव वाचकवर्याः 'प्रमाणनयैरधिगम' इत्यादि, प्रमाणनिरूपणप्रत्यला वाङ्मयवीचिश्वासाधारणा वर्तत एवाभियुक्ततमाचार्यप्रणीता, नच सा 'सुकुमारशेमुषीकाणामन्तिपदामुपकारकारिण्यैदंयुगीनानां तथाविधावतारकारकग्रन्थमृते, तत्रापि ये विस्तृततमा अनेकत्रानुप्रासाधलकृताः कठिनतरवाक्यावबोधाः समासप्रचुराः प्रसक्तानुप्रसक्ताख्यानख्यातमहिमानो मिथ्यात्वध्वंसप्रयोजना वादपरम्परानिबद्धलक्ष्याः सन्ति शतशो ग्रन्थास्तेऽपि न बालानां स्वसमयमात्रावगमहृदयानामुपकर्तारो, योग्यश्चायमेवातस्तेषां ग्रन्थ इति फलेग्रहिमुद्रणादिप्रयासोऽस्यात्रस्य । ___अत्र च प्रमाणे प्रत्यक्षपरोक्षाख्ये आख्याय, व्युत्पादयितु सप्रभेदे यथार्ह विस्तरे, प्रमाणांशभूतान् नयान् विकलादेशतया प्रसिद्धान् "निखिलदर्शनागमवचनमूलभूतान्प्रतिपाद्य च, जीवादितत्वसप्तकमपि निःश्रेयसनिदानसम्यक्त्वविषयतया यथावत् समाचख्युः ख्यातयशसः । श्रीशुभविजयगणयः कदा कतमं च भूमण्डलं मण्डयामासुः पावनतमैश्चरणैः पूज्याः स्वकीयैरिति यथार्थतया न वेविद्ये तदितिहासेतिवृत्तविरलकालोत्पन्नोऽहं, तथाप्यनुमीयते एतावद्यदुत वैक्रमीयसप्तदशशती संवदां तदीयवर्तनाहेतुभूता, यतः श्रीमत्तपोगणगगनमणिश्रीमद्विजयसेनसूरिपादप्रसादितप्रश्नोत्तराणां सङ्ग्राहकाः श्रीमद्धोरसूरीश्वरचरणसरोजचञ्चरीकायमाणा एते, १५पूज्याश्चोक्तशतीना इति निर्विवादं पट्टावली-पट्टक-शिलालेखावलोकनादिना निर्णीयतेऽवसीयते च तद्विहारस्य गुर्जरत्रायां धान्यां "भावात्तद्भावित्वं ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188