________________
★★★★★★★★★★★★★★★★★★★★ + श्री आगमोद्धारकालेखितप्रस्तावनासंग्रहस्वरूपे *
श्री आनन्दरत्नाकरे
XXXXXXXX
XXXXX******
★★★★
★★★★ तृतीयं रत्न
स्याद्वादभाषा-प्रस्तावना *******************
नमोऽर्हद्भयः। अवधेयमिदमवधानधीधनैरेतत्तावद्यदुत प्रमाणाधीनैव मेयसिद्धिस्ततः सम्यग्ज्ञानं निःश्रेयसं च, ऊचुश्चात एव वाचकवर्याः 'प्रमाणनयैरधिगम' इत्यादि, प्रमाणनिरूपणप्रत्यला वाङ्मयवीचिश्वासाधारणा वर्तत एवाभियुक्ततमाचार्यप्रणीता, नच सा 'सुकुमारशेमुषीकाणामन्तिपदामुपकारकारिण्यैदंयुगीनानां तथाविधावतारकारकग्रन्थमृते, तत्रापि ये विस्तृततमा अनेकत्रानुप्रासाधलकृताः कठिनतरवाक्यावबोधाः समासप्रचुराः प्रसक्तानुप्रसक्ताख्यानख्यातमहिमानो मिथ्यात्वध्वंसप्रयोजना वादपरम्परानिबद्धलक्ष्याः सन्ति शतशो ग्रन्थास्तेऽपि न बालानां स्वसमयमात्रावगमहृदयानामुपकर्तारो, योग्यश्चायमेवातस्तेषां ग्रन्थ इति फलेग्रहिमुद्रणादिप्रयासोऽस्यात्रस्य । ___अत्र च प्रमाणे प्रत्यक्षपरोक्षाख्ये आख्याय, व्युत्पादयितु सप्रभेदे यथार्ह विस्तरे, प्रमाणांशभूतान् नयान् विकलादेशतया प्रसिद्धान् "निखिलदर्शनागमवचनमूलभूतान्प्रतिपाद्य च, जीवादितत्वसप्तकमपि निःश्रेयसनिदानसम्यक्त्वविषयतया यथावत् समाचख्युः ख्यातयशसः । श्रीशुभविजयगणयः कदा कतमं च भूमण्डलं मण्डयामासुः पावनतमैश्चरणैः पूज्याः स्वकीयैरिति यथार्थतया न वेविद्ये तदितिहासेतिवृत्तविरलकालोत्पन्नोऽहं, तथाप्यनुमीयते एतावद्यदुत वैक्रमीयसप्तदशशती संवदां तदीयवर्तनाहेतुभूता, यतः श्रीमत्तपोगणगगनमणिश्रीमद्विजयसेनसूरिपादप्रसादितप्रश्नोत्तराणां सङ्ग्राहकाः श्रीमद्धोरसूरीश्वरचरणसरोजचञ्चरीकायमाणा एते, १५पूज्याश्चोक्तशतीना इति निर्विवादं पट्टावली-पट्टक-शिलालेखावलोकनादिना निर्णीयतेऽवसीयते च तद्विहारस्य गुर्जरत्रायां धान्यां "भावात्तद्भावित्वं ।