________________
अत एव प्रत्येक प्रस्तावनायामत्र वयं सुपर्वसरस्वत्याः कमपि विरलं प्रवाहं विलोकयामः । भाषाप्रवाहेऽत्र सानुप्रासाः शब्दाः, यङलुगन्तसिद्धाः क्रियाः, समास-सन्दृब्धानि वाक्यस्खण्डानि क्वचित् विक्लष्ट-प्रयोगाः, सम्प्रदायसिद्धान्तभूयिष्ठा पदावली, शास्त्रकोटिमधिश्रितो वर्णविन्यामोऽनतिप्रसिद्धशब्दाविरलप्रयोगाश्च परिलक्ष्यन्ते । प्रस्तावनागद्यानि
___ कवीनां निकषभूते गद्ये विद्याऽनवद्या द्योतते, हृद्या पद्या माद्यति, यद्यप्यद्यावयं गधते दीर्घदीर्घतरसमासशालि गद्य तथापि दण्डि-सुबन्धु-बाण-सोडूढल-धनपालादीनां गद्यमिव कापि चित्रा शैली श्रीमदागम'द्धारकालेखितासु प्रस्तावनासु निर्वर्ण्यते ।
एकतश्चर्णकाभिधं' गचं चमत्करोति चित्तं, परतश्चोत्कलिकाप्राय दीर्धसमासाश्रयं गचं च सन्तानयति चेतःप्रहादनम् । मुक्तक-वृत्तगन्धिगद्ययोरपि निपुणोपन्यासः ‘कलिकेव' कलयति कौतुककमनीयताम् । संयुक्तवर्णेषु 'मधुर-श्लिष्ट -विश्लिष्ट-शिथिळ-हादिर्णानां नृत्यत्पदप्रायताऽन्त्यानु
१-२-साहित्यदर्पणस्य षष्ठे परिच्छेदे गद्यलक्षणं यथा
वृत्तबन्धोज्झितं गद्य मुक्तकं वृत्तगनधि च । भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् ॥३३०॥ आवं समासरहितं वृत्तभागयुतं परम् । अन्य दीर्घसमासादयं तुर्य चाल्पसमासकम् ॥३३१॥ चूर्णकादिगोदाहरणानि यथा 'वीतरागस्तोत्र'प्रस्तावनायाम्"- तत्रापि निस्सत्त्वाद् देशस्य अतिहसीयस्त्वाद्धर्मबुद्धः, परायणत्वान्मान गिर्यारे हे अ.८ बुद्धत्यारत्वातवमार्गस्य, पलायितप्रायस्वाज्ज्ञानस्य, व्यापृतत्त्वादनार्यभाषारचेः, तुन्द परिमृजबहुलत्वाल्ले कस्य संस्कारहीनत्वान्मतेः, इत्यादि मुक्तकाभिधं गद्यम् )। दीर्घसमासाश्रयमुत्कलिकाप्रायञ्च गद्यं यथा कर्मग्रन्थोपोद्घाते--
'आकलनीयमिदकं कलावत्कलापाकलनीयाऽकल्प्पाऽकलङ्किताऽविकलकलनकलापरिकलिताऽऽकल्पाविकलितकीर्तिकन्दकमनाऽनेकान्तप्रकटनकोविदकल्पान्तकालविशकलिताकार कविकृताने काकान्तकाकान्तकान्तिकर्तनविकर्तनश्रीमदकलकलाकल्पिताकलनीयार्थ चूर्णकामिधं गद्यं च तत्रैव
"भूतिभूषितविग्रहपरिचर्यापराणान् , मतान्तराविष्टान्तरात्मना, यवनारतु विवेकम तिवारिधर पचनाः, भूत्यम्बर भूभूधोद्भूतिनिबन्धनतया'-इति वाक्यखण्डामि ।
एवमेव वृत्तगन्धीनि, कलिकारूपाणि, संयुक्तवर्णभूयिष्ठानि च गद्यखण्डानि तत्र तत्रोधानि । ३- कलिकालक्षणं यथाह स्तवमालाभाष्ये जीषदेवः
कला नाम भवेत्तालनियता पदसन्ततिः । कलाभिः कलिका प्रोक्ता तभेदाः षद् समीरिताः ॥
कलिका चण्डवृत्ताख्या दिगादिगणवत्तका। तथा त्रिभङ्गोवत्ताख्या मण्या मिश्रा च केवला" इति । १- तत्र संयुक्तवर्णानां नियमो दशधा च ते । मधुर-लिष्ट-विश्लिष्ट-शिथिल-हादिनस्वमी । भियन्ते हस्वदीर्धाभ्यां ते दर्यन्ते स्फुटं यथा ॥
-त्यादि श्री गोविन्दविरुदावली भाष्ये