________________
प्रासनिबद्धो मधुराक्षरसग्निवेशः सङ्गीतलयलहरी वर्णमैत्रीरूपा अकृतिश्चति पदे पदे प्रस्फुरन्ति । मध्ये मध्ये देदीप्यमानोऽलङ्कारयोगश्च सौवर्णाभरणे मणिगणानामिव किमप्यपूर्व वैचित्र्यं पुष्णाति । अनुसन्धानवैशिष्टयम्
_ 'अब्धिलवित एव वानरभटैः, किन्तु तद्गाम्भीर्य तु मन्याचल एव जानाति ' सेयं किंवदन्ती प्रक्रान्ते प्रस्तावनासङग्रहरूपे श्रीआनन्दरत्नाकरेऽपि सार्थिका भवति ।
यतो हि भिन्न-भिन्नविषयग्रन्थेषु निहितस्य गाम्भीर्यस्याऽऽमूलचूलं मन्थनं विधायैव श्रीमद्भिरागमोद्धारकैः प्रस्तावना आकलिताः ।
तत्र तास्वनुसन्धानकलाया वास्तविकानि तत्त्वानि सत्यस्यान्वेषण, नवीना उद्भूतयः, नूत्नानि तथ्यानि, नवनवा विचाराः, पक्षपातविरहितानि मूल्याङ्कनानि चेति पूर्णरूपेण प्रतिफलितानि विलोक्यन्ते ।
ग्रन्थकर्तारं प्रति तटस्थदृष्ट्या न्यायदानं सत्प्रस्तावनाया लक्षणम्। तत्तथाभूतमत्रोपस्थापितमिव प्रतिभाति । श्रीमतामनुसन्धानप्रक्रिया चेयं 'क्रियात्मिका' परिलक्ष्यते । यस्यां स्वोद्देश्य प्रभावशालिन्या पद्धत्या ज्ञानपुरस्सरं समस्यानां संस्थापना, तासां निदानं, समुचितं समाधानं, अन्वीक्षणात्मिकाः प्रवृत्तयः, परीक्षगात्मिका दृष्टयः, तुलनात्मक-विकासात्मक-इतिवृत्तात्मक-विमर्शाणां सङ्कलनं भ्रमनिरासादयश्च विशिष्य भवन्ति । श्र मच्चरणैस्सर्वास्वपि प्रस्तावनासु प्रायः संस्तुतिरूपेण प्रन्थकृतां ग्रन्थानां च महत्त्वमुपस्थापितं, तथा च भाषा-संयमश्च समादृतः । यत्र यत्राऽऽवश्यकताऽभूत् तत्रैवापेक्षितं विवेचनं विहितं, यत्र च सूचनमात्रेण पाठकानां जिज्ञासा प्रतिमियात् तत्र 'अन्ये द्रष्टव्य 'मिति संसूयव संक्षेपितम् । बहुत्र ग्रन्थस्य प्रतिप्रकरणं परिचायितं तत्तद्विषयसंक्षिप्तिका च परिदर्शिता । तुम्नादृष्ट्या छन्दोनुशासनदर्शितनाम्नामन्याचार्यसूचितनाम्नां च तालिका प्रकाशिता । विशिष्टो दायः
'अनन्ता हि वाग्विकल्पाः' इति दृष्ट्या सर्वेऽपि वाग्व्यवहारा आनन्त्यं धारयन्ति विपश्चितश्च तास्तान् व्यवहारान्, कौशलेन प्रकटयन्तों विविधान् मार्गानाश्रयन्ते । भवन्ति च ते निबन्ध-प्रबन्ध-मुक्तक-महाकाव्य-कथानिकाऽऽक्ष्यानादिरूपाः, परं श्रीमदागमोद्धारकसूरिपुङ्गवैरेकोऽनुपम एव मार्गः स्वीकृतः।
यस्मिन् नानाग्रन्थरत्नानां वैकटिकरूपेण शोणपरीक्षणमातन्वद्भिरनेकाः प्रस्तावनाः प्रस्ताविताः। मासँस्ते महान्तो भाग्यशालिनो येषां खिनीसंस्पर्शेन चिरं सुषुप्ति संश्रिता मयांसो प्रन्थाश्चेतनाप्रकाशं लन्धवन्तस्तत् प्रकाशपुञ्जश्च 'आनन्दरत्नाकर' रूपेण संगृपात्र प्रकाशितः ।