________________
सूरिवयः प्रस्तावनानां माध्यमैनालोचनाया निकपेषु क्रमशः १-सिद्धान्त २-नियम ३-भादर्शाणां प्रामुख्यं बुद्धिसात् कृत्वा कृतीनां गुणदोष-विमर्शपूर्वक विश्लेषणं च विषाय पाठकेम्यो गो दायः पुरस्कृतः स हि "पाठकानां चेतनाजागरणं, तेषां शानसम्पदाऽभिवर्धन, साहित्यकामिरुचेरुद्बोधनं, धार्मिक-सांस्कृतिकसुरुचीनां विकासः साहित्यस्य तत्कछायाथ मोत्साहनम्, साहित्यसृष्टये प्रेरणादानं, कुत्सितायाः प्रवृत्तेरवरोध' इत्यादिरूपेण विश्राणितः महानिधिरूपेण विद्योतन्ते । मस्तुतं सङ्कलनम्
___ प्रस्तुतस्य सङ्कलनस्यैक विशिष्ट स्थानं संस्कृतसाहित्ये विते । मन्येऽद्य यावदेकमपि पुस्तकमीदृशं म प्रकाशितचरम् । साहित्यकोटौ या विविधा धारा वर्तन्ते, सासु धारासु विरलं स्थानं प्रस्तावनाधाराया अस्ति ।
किश्च प्रस्तावनानामेवैको ग्रन्थः सङ्कलितः स्यात्, स चापि वि-त्रि खण्डेषु प्रकाशितो भवेदिति तु सर्वथा विस्मयावह एव । विविधेषु प्रकाशितचरेषु प्रन्येषु प्रस्तावनारूपेण विकीर्णानामांसा साहित्यसृष्टीनामेकत्र सङ्कलनं भविष्यता विपश्चितां कृते महदुपयोगि स्यादिति कल्याणकामनया श्रीमदर्मसागरोपाध्यायचरणोपासक-श्रीमदभयसागरगणिमिरिंदं प्रयतितम् । प्रथमलण्डरूपेण चात्र पश्चदश प्रस्तावना माकलिताः । 'आनन्दलहरी'-टिप्पणी
इदमपरमस्य ग्रन्थस्य वैशिष्ट्यं यदत्र प्रस्तावनासु वर्णितानां विषयाणां सम्यगवबोधनाय मन्यसम्पादकैरेव 'आनन्दलहरी' नाम्ना टिप्पण्य मालिखिताः ।
प्रायेण प्रस्तावनाकारः सारल्येन ग्रन्थगतस्वारस्यं पाठकानां पुरस्तात् पुरस्कर्तुमेव प्रयतते,
न तमा तत्र काठिन्याशङ्का भकति; परं शासपारावारपारीणा भावा भपि यस्यां भाषाया मवतरन्ति तेषु सामान्यवाचकानां मनीषा कादाचिरकतया विशिष्टेषु स्थलेषु रूढासु पदावलीषु कुण्ठतां बजत्येव, सन्ति चात्रापि बहूनि स्थलानि च्यायासापेक्षानि, इति सकलं सश्चिन्त्यैव प्रस्तावयितृणां हार्दमविकलं सरख्या सरसया सरण्या हद्गता कारयितुं टिप्पणी-विरचनममत् ।
टिप्पण्यामस्या परमया श्रद्धया, गभीरया पिया, सूक्ष्मेक्षितकया च सूचनानि तानि सन्ति सानि निधितमेव विदुषां तोषाय भविष्यन्तीति नः प्रत्ययः । टिप्पणी गौरवम्
बाल्यात् प्रमति जिनशासनोदीरितं श्रमणधर्म स्वीकृत्य व्रतपालन-परीषहसहनेसिमितत्वाधलकृतिपूर्वकं विद्याव्यसनितां दधानैव्याकरण-न्याय-ज्योतिष-साहित्यापखिलशावपारणतः प्राण्यावाच्य